Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] grahadibhyo 1 grahaguhos 1 grahaguhosca 1 grahah 19 grahako 5 graham 6 grahana 16 | Frequency [« »] 19 dhatubhyo 19 dyotye 19 gavam 19 grahah 19 grahanat 19 grrhnati 19 iyan | Jayaditya & Vamana Kasikavrtti IntraText - Concordances grahah |
Ps, chap., par.
1 2, 3, 45 | lupi iti kim ? maghāsu grahaḥ /~iha kasmān na bhavati, 2 3, 1, 143| vibhāśā grahaḥ || PS_3,1.143 ||~ _____ 3 3, 1, 143| bhavati /~acaḥ apavādaḥ /~grāhaḥ, grahaḥ /~vyavasthita-vibhāṣā 4 3, 1, 143| acaḥ apavādaḥ /~grāhaḥ, grahaḥ /~vyavasthita-vibhāṣā ca+ 5 3, 1, 143| ca+iyam /~jalacare nityaṃ grāhaḥ /~jyotiṣi nesyate, tatra 6 3, 1, 143| jyotiṣi nesyate, tatra grahaḥ eva /~bhavateś ca iti vaktavyam /~ 7 3, 3, 35 | udi grahaḥ || PS_3,3.35 ||~ _____START 8 3, 3, 36 | START JKv_3,3.36:~ grahaḥ ity eva /~sami upapade graher 9 3, 3, 45 | ākrośe 'vanyor grahaḥ || PS_3,3.45 ||~ _____START 10 3, 3, 46 | START JKv_3,3.46:~ grahaḥ ity eva /~pra-śabde upapade 11 3, 3, 52 | START JKv_3,3.52:~ grahaḥ iti vartate /~vibhāṣā ity 12 3, 3, 53 | START JKv_3,3.53:~ grahaḥ vibhāṣā pre iti vartate /~ 13 3, 3, 58 | niścinoteḥ tu aco 'pavādaḥ /~grahaḥ /~varaḥ /~daraḥ /~niścayaḥ /~ 14 3, 3, 70 | glahaḥ /~akṣeṣu iti kim ? grahaḥ pādasya /~anye glahiṃ prakr̥tyantaram 15 3, 4, 36 | samūla-akr̥ta-jīveṣu han-kr̥ñ-grahaḥ || PS_3,4.36 ||~ _____START 16 5, 4, 46 | START JKv_5,4.46:~ atikramya grahaḥ atigrahaḥ /~acalanam avyathanam /~ 17 6, 1, 154| veṇuparivrājakayoḥ iti kim ? makaro grāhaḥ /~makarī samudraḥ /~kecit 18 6, 1, 203| vr̥ṣaḥ /~janaḥ /~jvaraḥ /~grahaḥ /~hayaḥ /~gayaḥ /~ete sarve 19 7, 2, 37 | START JKv_7,2.37:~ grahaḥ uttarasya iṭaḥ aliṭi dīrgho