Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
dyotitva 1
dyotyam 1
dyotyayam 2
dyotye 19
dyu 3
dyubhih 6
dyubhyah 3
Frequency    [«  »]
19 avyayibhavas
19 bahu
19 dhatubhyo
19 dyotye
19 gavam
19 grahah
19 grahanat
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

dyotye

   Ps, chap., par.
1 1, 4, 85 | anuśabdas tr̥tīyārthe dyotye karmapravacanīya-sañjño 2 1, 4, 86 | sañjñā vijñāyate /~hīne dyotye ayam anuḥ karmapravacanīya- 3 1, 4, 87 | upa-śabdaḥ adhike hīne ca dyotye karmapravacanīya-sañjño 4 1, 4, 88 | apa-parī śabdau varjane dyotye karmapravacanīya-sañjñau 5 2, 3, 26 | hetu-śabdasya prayoge hetau dyotye ṣaṣṭhī vibhaktir bhavati /~ 6 2, 3, 27 | hetu-śabda-prayoge hetau dyotye tr̥tīyā vibhaktir bhavati, 7 3, 1, 125| prayayo bhavati āvaśyake dyotye /~yato 'pavādaḥ /~lāvyam /~ 8 3, 1, 125| kim ? lavyam /~āvaśyake dyotye iti vet, svarasamāsa-anupapattiḥ, 9 3, 2, 52 | vr̥ṣalī /~atha lakṣaṇe dyotye ṭak pratyayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 10 4, 2, 13 | svārthe pratyayo 'pūrvatve dyotye /~kaumārāpūrvavacane kumāryā 11 5, 2, 130| bhavati matvarthe vayasi dyotye /~pañcamo 'sya asti māsaḥ 12 5, 3, 56 | tiṅantāt ca atiśāyane dyotye tamap pratyayo bhavati /~ 13 5, 3, 88 | śamī-śuṇḍābhyo hrasvārthe dyotye raḥ pratyayo bhavati /~kasya 14 5, 3, 89 | eva /~kutūśabdād hrasvatve dyotye dupacpratyayo bhavati /~ 15 5, 3, 90 | goṇī-śabdābhyāṃ hrasvasve dyotye ṣṭarac pratyayo bhavati /~ 16 5, 3, 91 | r̥ṣabha ity etebhyaḥ tanutve dyotye ṣṭarac-pratyayo bhavati /~ 17 5, 3, 101| ca /~vastiśabdād ivārthe dyotye ṭhañ pratyayo bhavati /~ 18 5, 4, 3 | sthūlādibhyaḥ prakāravacane dyotye kanpratyayo bhavati /~jātīyaraḥ 19 8, 1, 13 | anyatarasyāṃ dve bhavataḥ akr̥cchre dyotye /~kr̥cchraṃ duḥkham, tadabhāvaḥ


IntraText® (V89) Copyright 1996-2007 EuloTech SRL