Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
bahor 11
bahos 1
bahrr 1
bahu 19
bahubaistikam 1
bahubhagalah 2
bahubhasin 1
Frequency    [«  »]
19 asyam
19 ava
19 avyayibhavas
19 bahu
19 dhatubhyo
19 dyotye
19 gavam
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

bahu

   Ps, chap., par.
1 1, 1, 23 | bahu-gaṇa-vatu-ḍati saṅkhyā || 2 1, 1, 23 | START JKv_1,1.23:~ bahu gaṇa vatu ity eta saṅkhyā- 3 1, 1, 23 | katidhā /~katikaḥ /~katiśaḥ /~bahu-gaṇa-śabdayor vaipulye saṅghe 4 1, 2, 48 | pratiṣedho vaktavayaḥ /~bahu-śreyasī /~vidyamāna-śreyaseī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5 3, 2, 20 | bhās-kāra-anta-ananta-ādi-bahu-nāndī-kiṃ-lipi-libi-bali- 6 4, 1, 45 | START JKv_4,1.45:~ bahu ity evam ādibhyaḥ prātipadikebhyaḥ 7 4, 1, 45 | bhavati /~bahvī, bahuḥ /~bahu /~paddhati /~aṅkati /~añcati /~ 8 4, 1, 67 | START JKv_4,1.67:~ bāhu-śabdāntāt prātipadikāt sañjñāyāṃ 9 4, 1, 67 | sañjñāyām iti kim ? vr̥ttau bāhū asyāḥ vr̥ttabāhuḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 10 4, 1, 96 | START JKv_4,1.96:~ bāhu ity evam ādibhyaḥ śabdebhyo ' 11 4, 1, 96 | kvacid bādhakavādhanārthaḥ /~bāhu /~upabāhu /~vivāku /~śivāku /~ 12 4, 2, 80 | vijagdha /~vibhagna /~bāhu /~khadira /~śarkarā /~varāhādiḥ /~ 13 5, 1, 122| mahat /~paṭu /~tanu /~lghu /~bahu /~sādhu /~veṇu /~āśu /~bahula /~ 14 5, 2, 52 | bahu-pūga-gaṇa-saṅghasya tithuk || 15 5, 2, 52 | JKv_5,2.52:~ ḍaṭ ity eva /~bahu pūga gana saṅgha ity eteṣāṃ 16 5, 2, 125| vaktavyam /~yo hi samyag bahu bhāṣate vāgmīty eva sa bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 17 6, 1, 28 | bhavati /~pīnaṃ mukham /~pīnau bāhū /~pīnamuraḥ /~iyam api vyavasthitavibhāṣā+ 18 8, 2, 58 | ca abhidheye /~vittamasya bahu /~dhanam asya bahu ity arthaḥ /~ 19 8, 2, 58 | vittamasya bahu /~dhanam asya bahu ity arthaḥ /~dhanaṃ hi bhujyate


IntraText® (V89) Copyright 1996-2007 EuloTech SRL