Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] avyayibhavagrahanam 1 avyayibhavah 6 avyayibhavapakse 1 avyayibhavas 19 avyayibhavasamasau 1 avyayibhavasañjña 1 avyayibhavasya 2 | Frequency [« »] 19 astriyam 19 asyam 19 ava 19 avyayibhavas 19 bahu 19 dhatubhyo 19 dyotye | Jayaditya & Vamana Kasikavrtti IntraText - Concordances avyayibhavas |
Ps, chap., par.
1 1, 1, 37| kārāntaḥ, sandhy-akṣarāntaḥ, avyayībhāvaś ca /~purā, mitho, mithas, 2 2, 1, 5 | avyayībhāva-pradeśāḥ - avyayībhāvaś ca (*2,4.18) ity evam ādayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 3 2, 1, 6 | sub-antena saha samasyate, avyayībhāvaś ca samāso bhavati /~vacana- 4 2, 1, 7 | vartamānaṃ supā saha samasyate, avyayībhāvaś ca samāso bhavati /~yathāvr̥ddhaṃ 5 2, 1, 8 | vartamānaṃ supā saha samasyate, avyayībhāvaś ca samāso bhavati /~avadhāraṇam 6 2, 1, 9 | saha subantaṃ samasyate, avyayībhāvaś ca samāso bhavati /~asty 7 2, 1, 10| pariṇā saha samasyante, avyayībhāvaś ca samāso bhavati /~kitavavyavahāre 8 2, 1, 12| saha vibhāṣā samasyante, avyayībhāvaś ca samāso bhavati /~apatrigartaṃ 9 2, 1, 13| pajcamyantena saha vibhāṣā saṃsyate, avyayībhāvaś ca samāso bhavati /~āpāṭaliputraṃ 10 2, 1, 14| vartamānau vibhāṣā samasyete, avyayībhāvaś ca samāso bhavati /~abhyagni 11 2, 1, 15| saha vibhāṣā samasyate, avyayībhāvaś ca samāso bhavati /~anuvanamaśanirgataḥ /~ 12 2, 1, 16| saha vibhāṣā samasyate, avyayībhāvaś ca samāso bhavati /~anugaṅgaṃ 13 2, 1, 17| prabhr̥tīni śabdarūpāṇi avyayībhāvas-añjñāni bhavanti /~tiṣṭhadgu 14 2, 1, 18| saha vibhāṣā samasyete, avyayībhāvaś ca samāso bhavati /~tat- 15 2, 1, 19| saha saṅkhyā samasyate, avyayībhāvaś ca samāso bhavati /~dvau 16 2, 1, 20| saha saṅkhyā samasyate, avyayībhāvaś ca samāso bhavati /~samāhāre 17 2, 1, 21| sañjñāyāṃ viṣye samasyate, avyayībhāvaś ca samāso bhavati /~vibhāṣā ' 18 2, 4, 18| avyayībhāvaś ca || PS_2,4.18 ||~ _____ 19 2, 4, 18| START JKv_2,4.18:~ avyayībhāvaś ca samāso napuṃsaka-liṅgo