Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] auvasvah 1 auyata 1 av 16 ava 19 avabaddhah 1 avabhimukhye 1 avabhratah 1 | Frequency [« »] 19 asambuddhau 19 astriyam 19 asyam 19 ava 19 avyayibhavas 19 bahu 19 dhatubhyo | Jayaditya & Vamana Kasikavrtti IntraText - Concordances ava |
Ps, chap., par.
1 1, 3, 22| START JKv_1,3.22:~ sam ava pra vi ity evaṃ pūrvāt tiṣṭhater 2 1, 4, 57| katham /~kutaḥ /~kutra /~ava /~anu /~hāhau /~haihā /~ 3 1, 4, 58| parā /~apa /~sam /~anu /~ava /~nis /~nir /~rus /~dur /~ 4 3, 3, 26| ava-udor niyaḥ || PS_3,3.26 ||~ _____ 5 3, 3, 26| START JKv_3,3.26:~ ava ut ity etayor upapadayoḥ 6 3, 3, 45| anuvartate, na anantara inuṇ /~ava ni ity etayoḥ uapadayoḥ 7 5, 2, 30| START JKv_5,2.30:~ ava-śabdāt kuṭārac pratyayo 8 5, 3, 39| ramaṇīyam /~avo vasati /~ava āgataḥ /~avo ramaṇīyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 5, 4, 75| START JKv_5,4.75:~ prati anu ava ity evaṃ pūrvāt sāmāntāt 10 5, 4, 79| ava-sam-andhebhyas tamasaḥ || 11 5, 4, 79| START JKv_5,4.79:~ ava sam andha ity etebhyo yaḥ 12 5, 4, 81| anv-ava-taptād rahasaḥ || PS_5,4. 13 5, 4, 81| START JKv_5,4.81:~ anu ava tapta ity etebhyaḥ paro 14 6, 1, 26| vibhāṣā 'bhy-ava-pūrvasya || PS_6,1.26 ||~ _____ 15 6, 1, 26| śyaḥ iti vartate /~abhi ava ity evaṃ pūrvasya śyāyater 16 6, 4, 20| 4.20:~ jvara tvara srivi ava mava ity eteṣām aṅgānāṃ 17 6, 4, 20| srūtaḥ /~srūtavān /~srūtiḥ /~ava - ūḥ, uvau, uvaḥ /~ūtiḥ /~ 18 7, 2, 92| maparyantasya sthāne yuva āva ity etāv ādeśau bhavataḥ /~ 19 7, 4, 94| atatakṣat /~ararakṣat /~caṅi ity ava, ahaṃ papaca /~pare ity