Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] asyahetih 2 asyai 1 asyaiva 1 asyam 19 asyamit 1 asyamiti 1 asyantsyat 1 | Frequency [« »] 19 arthebhyah 19 asambuddhau 19 astriyam 19 asyam 19 ava 19 avyayibhavas 19 bahu | Jayaditya & Vamana Kasikavrtti IntraText - Concordances asyam |
Ps, chap., par.
1 1, 1, 9 | sadr̥śa-paryāyaḥ /~āsye bhavam-āsyaṃ tālv-ādi-sthānam /~prayatanaṃ 2 1, 3, 20 | anāsya-viharaṇe iti kim ? āsyaṃ vyādadāti /~āsya-viharaṇasamānakriyād 3 3, 3, 58 | asmin prasnaḥ /~prapibanti asyām iti prapā /~āvidhyanti tena 4 3, 4, 21 | vrajati ca jalpati ca /~āsyaṃ vyādāya svapiti cakṣuḥ saṃmīlya 5 4, 2, 57 | tad asyāṃ praharaṇam iti krīḍāyāṃ 6 4, 2, 57 | tat iti prathamāsamarthād asyām iti saptamy-arthe ṇaḥ pratyayo 7 4, 2, 57 | praharaṇaṃ cet bhavati /~yad asyām iti nirdiṣṭaṃ krīḍā tad 8 4, 2, 57 | vivakṣā /~daṇḍaḥ praharaṇam asyāṃ krīḍāyāṃ dāṇḍā /~mauṣṭā /~ 9 4, 2, 57 | iti kim ? mālā bhūṣaṇam asyāṃ krīḍāyām /~krīḍāyām iti 10 4, 2, 57 | kim ? khaṅgaḥ praharaṇam asyāṃ senāyām //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11 4, 2, 58 | iti samarthavibhaktiḥ /~asyām iti pratyayārthaḥ strīliṅgaḥ /~ 12 4, 2, 58 | kiyāvācinaḥ prathamāsamarthād asyām iti saptamyarthe strīliṅge 13 4, 2, 58 | ghañaḥ iti kim ? śyenapatanam asyāṃ vartate /~kriyā iti kim ? 14 5, 2, 45 | na bhavati, ekādaśādhikā asyāṃ triṃśati iti /~itikaraṇo 15 5, 2, 82 | guḍāpūpāḥ prāyeṇa annam asyāṃ paurṇamāsyāṃ guḍāpūpikā /~ 16 5, 2, 115| siṃhavān /~saptamyām - danḍā asyāṃ santi daṇḍavatī śālā iti /~ [# 17 5, 4, 53 | āpadyate so 'bhividhiḥ, yathā+asyāṃ senāyām utpātena sarvaṃ 18 5, 4, 152| viṣaye /~bahavo daṇdinaḥ asyāṃ śālāyāṃ bahudaṇdikā śālā /~ 19 7, 3, 44 | kim ? bahavaḥ parivrājakā asyāṃ mathurāyām bahuparivrājakā