Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] astrivisayad 1 astrivisayam 1 astrivisayat 1 astriyam 19 astryartham 1 astu 9 astubhah 1 | Frequency [« »] 19 apavado 19 arthebhyah 19 asambuddhau 19 astriyam 19 asyam 19 ava 19 avyayibhavas | Jayaditya & Vamana Kasikavrtti IntraText - Concordances astriyam |
Ps, chap., par.
1 2, 3, 25 | grahanaṃ kim ? dhanena kulam /~astriyām iti kim ? buddhyā muktaḥ /~ 2 2, 4, 62 | tadrājasya bahuṣu tena+eva astriyām || PS_2,4.62 ||~ _____START 3 2, 4, 62 | yeṣāṃ te ime priyavāṅgāḥ /~astriyām iti kim ? āṅgyaḥ striyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 2, 4, 63 | 2,4.63:~ bahuṣu tena+eva astriyām iti sarvam anuvartate /~ 5 2, 4, 63 | eva ity eva, priyayāskāḥ /~astriyām ity eva, yāskyaḥ striyaḥ /~ 6 2, 4, 64 | 2,4.64:~ bahuṣu tena+eva astriyām, gotre iti ca anuvartate /~ 7 2, 4, 64 | priyagārgyāḥ /~priyabaidāḥ /~astriyām ity eva, gārgyaḥ striyaḥ /~ 8 2, 4, 65 | priyātreyāḥ /~priyabhārgavāḥ /~astriyām iti kim ? ātreyyaḥ striyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 9 3, 1, 94 | amubandha-kr̥tam asārūpyam /~astriyām iti kim ? striyāṃ kitan (* 10 4, 1, 94 | gotrād yūny astriyāṃ || PS_4,1.94 ||~ _____START 11 4, 1, 94 | aupagaviḥ /~nāḍāyaniḥ /~astriyām iti kim ? dākṣī /~plākṣī /~ 12 4, 1, 98 | viśeṣaṇa-arthaḥ vrāta-cphañor astriyām (*5,3.113) iti /~ñakāro 13 4, 1, 174| tadrājasya bahuṣu tena+eva astriyām (*2,4.62) ity evam ādayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 14 5, 3, 113| vrāta-cphañor astriyām || PS_5,3.113 ||~ _____ 15 5, 3, 113| svārthe ñyaḥ pratyayo bhavaty astriyām /~kāpotapākyaḥ, kāpotapākyau, 16 5, 3, 113| brādhnāyanyau, brādhnayanāḥ /~astriyām iti kim ? kapotapākī /~vrīhimatī /~ 17 5, 3, 114| ṭakāro ṅībarthaḥ, tena astriyām iti na anuvartate /~kauṇḍibr̥syaḥ, 18 7, 3, 120| uttarasya āṅaḥ na abhāvo bhavati astriyām /~agninā /~vāyunā /~paṭunā /~ 19 7, 3, 120| amunā brāhmaṇakulena /~astriyām iti kim ? kr̥tyā /~dhenvā //~