Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] asambhavad 3 asambhavana 1 asambhavat 6 asambuddhau 19 asamdeha 1 asami 7 asamidhenyam 1 | Frequency [« »] 19 apah 19 apavado 19 arthebhyah 19 asambuddhau 19 astriyam 19 asyam 19 ava | Jayaditya & Vamana Kasikavrtti IntraText - Concordances asambuddhau |
Ps, chap., par.
1 1, 1, 42| pradeśāḥ-- sarvanāma-sthāne ca asambuddhau (*6,4.8) ity evam ādayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2 6, 4, 8 | sarvanāmasthāne ca asambuddhau || PS_6,4.8 ||~ _____START 3 6, 4, 8 | kim ? rājani /~sāmani /~asambuddhau iti kim ? he rājan /~he 4 6, 4, 9 | sarvanāmasthāne parataḥ asambuddhau vā dīrgho bhavati /~sa takṣāṇaṃ 5 6, 4, 10| sarvanāmasthāne parataḥ asambuddhau /~śreyān, śreyāṃsau, śreyāṃsaḥ /~ 6 6, 4, 10| mahān, mahāntau, mahāntaḥ /~asambuddhau iti kim ? he śreyan /~he 7 6, 4, 11| pitaraḥ /~mātarau,mātaraḥ /~asambuddhau iti kim ? he kartaḥ /~he 8 6, 4, 13| START JKv_6,4.13:~ sāv asambuddhau parataḥ inhanpūṣaryamṇām 9 6, 4, 13| vr̥trahā /~pūṣā /~aryamā /~asambuddhau iti kim ? he daṇḍin /~he 10 6, 4, 14| rūpanirgrahahetau nāyamatvantaḥ iti /~asambuddhau ity eva, he goman /~supayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11 7, 1, 92| sakhyur asambuddhau || PS_7,1.92 ||~ _____START 12 7, 1, 92| START JKv_7,1.92:~ asambuddhau yaḥ sakhiśabdaḥ tasmāt paraṃ 13 7, 1, 92| sakhāyau /~sakhāyaḥ /~asambuddhau iti kim ? he sakhe //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 14 7, 1, 93| sambuddhiḥ na bhavati /~sakhā /~asambuddhau iti kim ? he sakhe //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 15 7, 1, 94| purudaṃsas anehas ity eteṣām ca asambuddhau sau parataḥ anaṅ ādeśo bhavati /~ 16 7, 1, 94| uśanā /~urudaṃsā /~anehā /~asambuddhau ity eva, he kartaḥ /~he 17 7, 1, 95| sarvanāmasthāne ity eva, kroṣṭūn /~asambuddhau ity eva, he kroṣṭo //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18 8, 2, 67| cādhātoḥ (*6,4.14) ity atra hi asambuddhau iti vartate /~he avayāḥ /~ 19 8, 3, 1 | ādayo nipātā draṣṭavyāḥ /~asambuddhau api dvivacanabahuvacanayor