Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
apavadau 4
apavadavisayam 1
apavadh 1
apavado 19
apavargah 2
apavarge 6
apavarita 1
Frequency    [«  »]
19 antodattatvam
19 anyesam
19 apah
19 apavado
19 arthebhyah
19 asambuddhau
19 astriyam
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

apavado

   Ps, chap., par.
1 1, 4, 18 | padasañjñāyāṃ prāptāyāṃ tad-apavādo bhasañjñā vidhīyate /~yakārādāv 2 2, 1, 18 | ṣaṣthīsamāse prāpte tad-apavādo 'vyayībhava ārabhyate /~ 3 2, 2, 1 | ekadeśi bhavati /~ṣaṣṭhīsamāsa-apavado 'yaṃ yogaḥ /~pūrvaṃ kāyasya 4 2, 2, 2 | samāso bhavati /~ṣaṣṭhīsamāsa-apavādo 'yam yogaḥ /~ardhaṃ pippalyāḥ 5 2, 2, 3 | iti vartate /~ṣasṭhīsamāsa-apavādo 'yaṃ yogaḥ /~anyatarasyāṃ 6 2, 3, 4 | vibhaktir bhavati /~ṣaṣṭhy-apavādo 'yam yogaḥ /~tatra antarāśabdo 7 2, 3, 9 | brahmadattaḥ iti /~dvitīya-apavādo yogaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 8 2, 3, 14 | vibhaktir bhavati /~dvitīya-apavādo yogaḥ /~edhebhyo vrajati /~ 9 2, 3, 24 | vibhaktir bhavati tr̥tīyā+apavādo yogaḥ /~śatād baddhaḥ /~ 10 2, 3, 42 | vartate /~ṣaṣṭhī-saptamy-apavādo yogaḥ /~vibhāgaḥ vibhaktam /~ 11 2, 3, 68 | bhavati /~ayam api pratiṣedha-apavādo yogaḥ /~idam eṣām āsitam /~ 12 2, 4, 28 | vrūmaḥ /~paravalliṅgata-apavādo yogaḥ /~artha-atideśaś ca 13 6, 1, 2 | 2:~ prathama-dvirvacana-apavādo 'yam /~ajāder dvitiyasya 14 6, 1, 172| upottamam (*6,1.180) ity asya apavādo vibhaktir eva+udāttatvaṃ 15 6, 2, 47 | duḥkhāpannaḥ /~antaḥ thāthety asya apavādo 'yam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 16 7, 2, 5 | iti jāgarter guṇo vr̥ddher apavādo vidhīyate, sa yathā aco 17 7, 4, 66 | evam ādau abhyāsavikāreṣu apavādo na+utsargān vidhīn bādhate 18 8, 2, 68 | supi (*8,2.69) ity asya apavādo rutvam upasaṅkhyāyate /~ 19 8, 4, 20 | padāntasya iti pratiṣedhasya apavādo 'yam /~antaś ca padāpekṣo


IntraText® (V89) Copyright 1996-2007 EuloTech SRL