Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
apaghatah 1
apagoramapagoram 1
apaguro 1
apah 19
apahalam 1
apahnave 4
apahnavi 1
Frequency    [«  »]
19 ante
19 antodattatvam
19 anyesam
19 apah
19 apavado
19 arthebhyah
19 asambuddhau
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

apah

   Ps, chap., par.
1 1, 1, 8 | chandasi (*6,1.126) /~abhra āṃ apaḥ /~gabhīra āṃ ugraputre /~ 2 1, 2, 40 | mātaraḥ ity anudāttaḥ /~apaḥ ity anta-udāttaḥ ūḍ-idaṃ- 3 1, 2, 53 | yatna-pratipādyam, yathā āpaḥ, dārāḥ, gr̥hāḥ, sikatāḥ, 4 1, 3, 2 | upadeśe iti kim ? abhra āṃ apaḥ /~ac iti kim ? ato manin- 5 2, 4, 82 | 4.82:~ avyayād uttarasya āpaḥ supaś ca lug bhavati /~tatra 6 4, 1, 2 | śārṅgaravī codāhārye /~āpaḥ khalv api - khaṭvā /~bahurājā /~ 7 6, 1, 83 | upasaṅkhyānam /~hradayyā āpaḥ /~hrade bhavā, bhave chandasi (* 8 6, 1, 126| prakr̥tyā bhavati /~abhra auṃ apaḥ /~gabhīra auṃ ugraputre 9 6, 1, 171| dīna udani kṣiyantam /~ap - apaḥ paśya /~adbhiḥ /~adbhyaḥ /~ 10 6, 3, 98 | 6,3.98:~ anor uttarasya apaḥ ūkārādeśo bhavati deśābhidhāne /~ 11 6, 4, 11 | parato 'sambuddhau /~ap - āpaḥ /~bahvāmpi taḍāgāni iti 12 6, 4, 57 | vibhāṣā+āpaḥ || PS_6,4.57 ||~ _____START 13 6, 4, 76 | garbhaṃ prathamaṃ dadhra āpaḥ /~ 'sya paridadhre /~dhāño 14 7, 1, 18 | auṅa āpaḥ || PS_7,1.18 ||~ _____START 15 7, 3, 105| bahurājayoḥ /~kārīṣagandhyayoḥ /~āpaḥ iti pito grahaṇaṃ kim ? 16 7, 3, 106| START JKv_7,3.106:~ āpaḥ iti vartate /~sambuddhau 17 7, 3, 113| yāḍ āpaḥ || PS_7,3.113 ||~ _____ 18 7, 3, 114| tasyāḥ /~kasyāḥ /~anyasyāḥ /~āpaḥ ity eva, bhavati /~bhavate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 19 7, 3, 116| brahmabandhvām /~dhībandhvām /~āpaḥ - khaṭvāyām /~bahurājāyām /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL