Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] anyedyuh 1 anyedyur 1 anyena 7 anyesam 19 anyesamimanij 1 anyesv 4 anyo 7 | Frequency [« »] 19 agamo 19 ante 19 antodattatvam 19 anyesam 19 apah 19 apavado 19 arthebhyah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances anyesam |
Ps, chap., par.
1 1, 1, 33 | paṭhyate, tasya prāpte vibhaṣā, anyeṣām aprāpte /~ubhaya-śabdasya 2 2, 2, 27 | samāsāntaḥ, sa ca avyayam /~anyeṣām api dr̥śyate (*6,3.137) 3 3, 2, 63 | saḥ (*8,3.56) iti ṣatvam, anyeṣām api dr̥śyate (*6,3.137) 4 3, 2, 76 | vāhāt bhraśyati, vāhābhraṭ /~anyeṣam api dr̥śyate (*6,3.137) 5 3, 4, 111| ācāryasya matena /~ayuḥ /~avuḥ /~anyeṣāṃ mate - ayān /~nanu ṅitaḥ 6 3, 4, 112| ācāryasya matena /~adviṣuḥ /~anyeṣāṃ mate - adviṣan //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7 4, 1, 17 | gārgyāyaṇī /~vātsyāyanī /~anyeṣām - gārgī /~vātsī /~sarvatra- 8 4, 1, 49 | tu pūrveṇa+eva siddhaḥ /~anyeṣāṃ tūbhayaṃ vidhīyate /~indrāṇī /~ 9 4, 1, 126| pratyayasya siddhatvād /~anyeṣām ubhayārtham /~kālyāṇineyaḥ /~ 10 4, 1, 158| āgama-artham eva grahaṇam, anyeṣām ubhaya-artham /~vākinakāyaniḥ /~ 11 4, 3, 141| palāśakhadiraśiṃśipāspandanānām anudattāditvāt prāpte anyeṣām aprāpte /~palāśa /~khadira /~ 12 6, 2, 140| śaṃsaśabdo 'pi ghañantaḥ /~anyeṣām api dr̥śyate (*6,3.167) 13 6, 2, 140| ādyudāttau /~tayor dvandve anyeṣām api dr̥śyate (*6,3.167) 14 6, 3, 137| anyeṣām api dr̥śyate || PS_6,3.137 ||~ _____ 15 6, 3, 137| START JKv_6,3.137:~ anyeṣām api dīrgho dr̥śyate, sa 16 6, 4, 11 | niyamārtham, evam bhūtānām anyeṣāṃ sañjñāśabdānāṃ dīrgho mā 17 6, 4, 16 | dīrghatvaṃ dr̥śyate, tad anyeṣām api dr̥śyate (*6,3.137) 18 6, 4, 102| iti herluk na bhavati /~anyeṣām api dr̥śyate iti dīrghatvam /~ 19 7, 4, 65 | itikaraṇam evaṃ prakāraṇām anyeṣām apy upasaṅgrahārtham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~