Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] antodattat 14 antodattata 1 antodattatvad 1 antodattatvam 19 antodattatve 3 antodattau 7 antodattav 1 | Frequency [« »] 19 adese 19 agamo 19 ante 19 antodattatvam 19 anyesam 19 apah 19 apavado | Jayaditya & Vamana Kasikavrtti IntraText - Concordances antodattatvam |
Ps, chap., par.
1 3, 2, 59 | pratyayaḥ, dvirvacanam, antodāttatvaṃ ca nipātyate /~dhr̥ṣṇoti 2 4, 1, 52 | ity evam ādinā bhauvrīher antodāttatvam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3 6, 1, 14 | citkaranasamarthyād bahuvrīhisvaram antodāttatvaṃ bādhate /~mātr̥mātr̥kaśabdayoś 4 6, 1, 223| vyañjanamavidyamānavat iti halanteṣv apy antodāttatvaṃ bhavati /~nānāpadasvarasya 5 6, 2, 81 | nimittisvarabalīyastvād antodāttatvaṃ prāptam ity ādyudāttatvaṃ 6 6, 2, 147| yānādibhyo 'nyatra api teṣām antodāttatvam bhavaty eva /~viṣayaniyamārtha 7 6, 2, 148| anācitādīnām (*6,2.146) ity antodāttatvaṃ na bhavati /~tr̥tīyā karmaṇi (* 8 6, 2, 149| thāthādisvareṇa+eva siddham antodāttatvaṃ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 6, 2, 152| pūrvapadakr̥tisvaratvaṃ prāptam ity antodāttatvaṃ vidhīyate /~uṇādīnāṃ tu 10 6, 2, 172| sumāṣaḥ /~samāsasya+etad antodāttatvam iṣyate /~samāsāntāś ca avayavā 11 6, 2, 174| ity atra kabantasya+eva antodāttatvaṃ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12 6, 2, 187| samāsānto na asti tadā anena antodāttatvaṃ bhavati /~ [#697]~ tasmin 13 6, 2, 193| tasmin hi sati cittvād eva antodāttatvaṃ siddham /~tatpuruṣe iti 14 6, 2, 197| tadekadeśatvāc ca samāsāntasya antodāttatvaṃ pakṣe bhavaty eva /~dvimūrdhaḥ /~ 15 6, 2, 198| cakraskthaḥ /~ṣacaścitvān nityam antodāttatvaṃ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 16 6, 3, 52 | pūrvapadaprakr̥tisvaratvena antodāttatvaṃ bhavati /~padājiḥ, padātiḥ, 17 6, 3, 52 | kr̥tsvareṇa samāsasya+eva antodāttatvam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18 8, 1, 9 | nañsubhyām (*6,2.172) ity antodāttatvaṃ na bhavati /~r̥k r̥k, pūḥ 19 8, 1, 11 | iti puṃvadbhāvo bhavati /~antodāttatvam - paṭupaṭuḥ /~paṭupatvī /~