Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
antodattat 14
antodattata 1
antodattatvad 1
antodattatvam 19
antodattatve 3
antodattau 7
antodattav 1
Frequency    [«  »]
19 adese
19 agamo
19 ante
19 antodattatvam
19 anyesam
19 apah
19 apavado
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

antodattatvam

   Ps, chap., par.
1 3, 2, 59 | pratyayaḥ, dvirvacanam, antodāttatvaṃ ca nipātyate /~dhr̥ṣṇoti 2 4, 1, 52 | ity evam ādinā bhauvrīher antodāttatvam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3 6, 1, 14 | citkaranasamarthyād bahuvrīhisvaram antodāttatvaṃ bādhate /~mātr̥mātr̥kaśabdayoś 4 6, 1, 223| vyañjanamavidyamānavat iti halanteṣv apy antodāttatvaṃ bhavati /~nānāpadasvarasya 5 6, 2, 81 | nimittisvarabalīyastvād antodāttatvaṃ prāptam ity ādyudāttatvaṃ 6 6, 2, 147| yānādibhyo 'nyatra api teṣām antodāttatvam bhavaty eva /~viṣayaniyamārtha 7 6, 2, 148| anācitādīnām (*6,2.146) ity antodāttatvaṃ na bhavati /~tr̥tīyā karmaṇi (* 8 6, 2, 149| thāthādisvareṇa+eva siddham antodāttatvaṃ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 6, 2, 152| pūrvapadakr̥tisvaratvaṃ prāptam ity antodāttatvaṃ vidhīyate /~uṇādīnāṃ tu 10 6, 2, 172| sumāṣaḥ /~samāsasya+etad antodāttatvam iṣyate /~samāsāntāś ca avayavā 11 6, 2, 174| ity atra kabantasya+eva antodāttatvaṃ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12 6, 2, 187| samāsānto na asti tadā anena antodāttatvaṃ bhavati /~ [#697]~ tasmin 13 6, 2, 193| tasmin hi sati cittvād eva antodāttatvaṃ siddham /~tatpuruṣe iti 14 6, 2, 197| tadekadeśatvāc ca samāsāntasya antodāttatvaṃ pakṣe bhavaty eva /~dvimūrdhaḥ /~ 15 6, 2, 198| cakraskthaḥ /~ṣacaścitvān nityam antodāttatvaṃ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 16 6, 3, 52 | pūrvapadaprakr̥tisvaratvena antodāttatvaṃ bhavati /~padājiḥ, padātiḥ, 17 6, 3, 52 | kr̥tsvareṇa samāsasya+eva antodāttatvam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18 8, 1, 9 | nañsubhyām (*6,2.172) ity antodāttatvaṃ na bhavati /~r̥k r̥k, pūḥ 19 8, 1, 11 | iti puṃvadbhāvo bhavati /~antodāttatvam - paṭupaṭuḥ /~paṭupatvī /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL