Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] antayah 1 antayas 1 antayoh 1 ante 19 antebhyah 4 antebhyas 1 antebhyo 2 | Frequency [« »] 19 acaryanam 19 adese 19 agamo 19 ante 19 antodattatvam 19 anyesam 19 apah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances ante |
Ps, chap., par.
1 Ref | a a (*8,4.68) iti śāstra-ante pratyāpattiḥ kariṣyate //~ 2 Ref | varṇāv updiśya pūrvāṃś ca-ante kakāramitaṃ karoti pratyāhāra- 3 Ref | ity etau varṇāv upadiśya ante ṅkāramitam karoti pratyāhāra- 4 Ref | varṇāv upadiśya pūrvāṃś ca-ante cakāramitaṃ karoti pratyāhāra- 5 Ref | varṇān upadiśya pūrvāṃś ca-ante ṭakāramitaṃ karoti pratyāhāra- 6 Ref | varṇam upadiśya pūrvāṃś ca-ante ṇakāramitaṃ karoti pratyāhāra- 7 Ref | varṇān upadiśya pūrvāṃś ca-ante makāramitaṃ karoti pratyāhāra- 8 Ref | varṇāv-upadiśya pūrvāṃś ca-ante ñakārāmitaṃ karoti pratyāhāra- 9 Ref | varṇān upadiśya pūrvāṃś ca-ante ṣakāramitaṃ karoti pratyāhāra- 10 Ref | varṇān upadiśya pūrvāṃś ca-ante śakāramitaṃ karoti pratyāhāra- 11 Ref | varṇāv upadiśya pūrvāṃś ca-ante yakāramitaṃ karoti pratyāhāra- 12 Ref | varṇān upadiśya pūrvāṃś ca-ante rephamitam karoti pratyāhāra- 13 Ref | varṇam upadiśya pūrvāṃś ca-ante lakāramitam karoti pratyāhāra- 14 1, 1, 7 | panasam - skoḥ saṃyoga-ādyor ante ca (*8,2.29) iti lopaḥ syāt /~ 15 1, 1, 21| saptamy-arthe vatiḥ /~ādāv-iva ante iva ekasminn-api kāryaṃ 16 1, 3, 3 | 3:~ upadeśe iti vartte /~ante bhavam antyam /~dhātvādeḥ 17 8, 2, 29| s-koḥ saṃyoga-ādyor ante ca || PS_8,2.29 ||~ _____ 18 8, 2, 29| START JKv_8,2.29:~ padasya ante yaḥ saṃyogaḥ, jhali parato 19 8, 2, 29| saṃyogādyoḥ iti kim ? payaḥśak /~ante ca iti kim ? takṣitaḥ /~