Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
adesavisesanam 1
adesavyapadesapraklrrptyarthamader 1
adesayoh 2
adese 19
adesesu 2
adeso 315
adesua 1
Frequency    [«  »]
19 161
19 aca
19 acaryanam
19 adese
19 agamo
19 ante
19 antodattatvam
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

adese

   Ps, chap., par.
1 Ref | ānr̥dhatuḥ, ānr̥dhuḥ /~la-ādeśe r̥kāra-grahaṇam /~kl̥ptaḥ, 2 1, 1, 45 | maṅktum //~eca ig-ghrasva-ādeśe (*1,1.48) /~eco hrasva-ādeśe 3 1, 1, 45 | ādeśe (*1,1.48) /~eco hrasva-ādeśe kartavye ik eva hrasvo bhavati, 4 1, 1, 45 | atikhaṭvaḥ /~atimālaḥ /~hrasva-ādeśe iti kim ? de3vadatta /~devada3tta //~ 5 1, 1, 45 | pr̥thaktvāt sthāny-āśrayaṃ kāryam ādeśe na prāpnoti ity ayam-atideśa 6 1, 1, 45 | kimaḥ kaḥ (*7,2.103) iti ka-ādeśe kr̥te 'ṅga-āśrayā ina-dīrghatva- 7 1, 1, 45 | prahr̥tya /~ktvo lyab-ādeśe kr̥te hrasvasya piti kr̥ti 8 1, 1, 45 | paranimittakaḥ, sa pūrva-vidhāv āv-ādeśe yaṇ-ādeśe ca kartavye sthānivat 9 1, 1, 45 | pūrva-vidhāv āv-ādeśe yaṇ-ādeśe ca kartavye sthānivat syāt, 10 1, 1, 45 | karoteḥ atusi usi ca yaṇ-ādeśe kr̥te anackatvād dvirvacanaṃ 11 2, 4, 33 | padaṃ bhavati /~etado 'ś ity ādeśe labhe punar vacanam anudātta- 12 5, 2, 104| ghaṭaḥ /~śārkaraṃ madhu /~adeśe iha+udāharaṇam /~deśe tu 13 5, 3, 60 | praśasya śabdasya śra ity ayam ādeśe bhavati ajādyoḥ pratyayayoḥ 14 7, 1, 33 | bhāvinaḥ suṭo nivr̥ttyartham /~ādeśe kr̥te hi śeṣelope yuṣmadasmador 15 7, 4, 2 | sthānivadbhāvād api siddham, halacor ādeśe tu na sidhyati iti tadartham 16 8, 4, 24 | antar adeśe || PS_8,4.24 ||~ _____START 17 8, 4, 24 | antarhaṇanaṃ vartate /~adeśe iti kim ? antarhanano deśaḥ /~ 18 8, 4, 25 | antarayaṇaṃ śobhanam /~adeśe ity eva, antarayano deśaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 19 8, 4, 40 | sannipāte cavargo bhavati /~ādeśe tu yathāsaṅkhyam isyate,


IntraText® (V89) Copyright 1996-2007 EuloTech SRL