Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] acaryakriya 1 acaryam 2 acaryana 1 acaryanam 19 acaryanamanuk 1 acaryani 2 acaryapravrrttir 1 | Frequency [« »] 19 160 19 161 19 aca 19 acaryanam 19 adese 19 agamo 19 ante | Jayaditya & Vamana Kasikavrtti IntraText - Concordances acaryanam |
Ps, chap., par.
1 3, 1, 90 | dhātvoḥ karmakartari prācām ācāryāṇāṃ matena śyan pratyayo bhavati, 2 3, 4, 18 | pratyayo bhavati prācām ācāryāṇāṃ matena /~alaṃ kr̥tvā /~khalu 3 3, 4, 19 | vyatīhāre vartamānād udīcām ācāryāṇāṃ matena ktvā pratyayo bhavati /~ 4 4, 1, 17 | yañaḥ ity eva /~prācām ācāryāṇāṃ matena yañantāt striyāṃ 5 4, 1, 43 | 43:~ śoṇa-śabdāt prācām ācāryāṇāṃ matena striyāṃ ṅīṣ pratyayo 6 4, 1, 130| godhāyāḥ apatye udīcām ācāryāṇāṃ matena ārak pratyayo bhavati /~ 7 4, 1, 157| pratyayo bhavati udīcām ācāryāṇāṃ matena /~āmraguptāyaniḥ /~ 8 5, 3, 94 | 3.94:~ ekaśabdāt prācām ācāryāṇāṃ matena ḍatarac ḍatamac ity 9 5, 4, 101| pratyayo bhavati prācām ācāryāṇāṃ matena /~dve kharyau samāhr̥te 10 7, 3, 46 | START JKv_7,3.46:~ udīcām ācāryāṇāṃ matena yakārapūrvāyāḥ kakārapūrvāyāś 11 7, 3, 48 | sthāne yo 'kāraḥ tasya udīcām ācāryāṇāṃ matena ikārādeśo na bhavati /~ 12 7, 3, 49 | ād-ācāryāṇām || PS_7,3.49 ||~ _____START 13 7, 3, 49 | ātaḥ sthāne yo 'kāraḥ tasya ācāryāṇām ākārādeśo bhavati /~khaṭvākā /~ 14 7, 3, 100| aḍāgamo bhavati sarveṣām ācāryāṇāṃ matena /~ādat /~ādaḥ /~apr̥ktasya 15 8, 2, 86 | vartamānasya pluto bhavati prācām ācāryāṇāṃ matena /~des3vadatta, devada3tta, 16 8, 3, 22 | padāntasya lopo bhavati sarveṣām ācāryāṇāṃ matena /~bho hasati /~bhago 17 8, 3, 102| yuṣmattattatakṣuḥṣu parata ekeṣām ācāryāṇāṃ matena sakārasya mūrdhanyādeśo 18 8, 4, 52 | dīrghād ācāryāṇām || PS_8,4.52 ||~ _____START 19 8, 4, 52 | 4.52:~ dīrghād uttarasya ācāryāṇāṃ matena na dvitvaṃ bhavati /~