Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] abudhyam 1 abvaktavyah 1 ac 57 aca 19 acacaksate 1 acacakse 1 acacaksire 1 | Frequency [« »] 19 155 19 160 19 161 19 aca 19 acaryanam 19 adese 19 agamo | Jayaditya & Vamana Kasikavrtti IntraText - Concordances aca |
Ps, chap., par.
1 1, 2, 28 | plutaḥ svasañjñayā śiṣyamāṇā aca eva sthāne veditavyāḥ /~ 2 1, 4, 57 | nidattam iti ceṣyate //~aca upasargāt taḥ (*7,4.47) 3 1, 4, 59 | sañjñāvidhānasāmarthyādanajantatve 'pi aca upasargāt taḥ (*7,4.47) 4 5, 3, 83 | parataḥ prakr̥ter dvitīyād aca ūrdhvaṃ yac chabdarūpaṃ 5 5, 3, 83 | pitr̥dattaḥ pitr̥kaḥ /~caturthād aca ūrdhvasya lopo vaktavyaḥ /~ 6 5, 4, 114| tatpruṣasya aṅguleḥ ity acā bhavitavyam /~dāruṇi iti 7 6, 1, 1 | ca pac ity atra yena+eva acā samudāyaḥ ekāc, tenaa+eva 8 6, 3, 62 | ekaśabdahrasvatvaṃ prayojayati /~acā hi gr̥hyamāṇam atra viśeṣyate, 9 6, 3, 124| nīttam /~vīttam /~parīttam /~aca upasargāt taḥ (*7,4.47) 10 7, 4, 46 | nidattam iti ceṣyate //~aca upasargāt taḥ (*7,4.47) 11 7, 4, 47 | aca upasargāt taḥ || PS_7,4. 12 7, 4, 54 | rabha-labha-śaka-pata-padām aca is || PS_7,4.54 ||~ _____ 13 7, 4, 54 | iḍāgamavikalpaḥ /~sani rādho hiṃsāyām aca is vaktavyaḥ /~pratiritsati /~ 14 7, 4, 55 | r̥dha ity eteṣām aṅgānām aca īkārādeśo bhavati sani sakārādau 15 7, 4, 56 | START JKv_7,4.56:~ dambheḥ aca ikārādeśo bhavati, cakārāt 16 8, 4, 31 | kr̥tpratyayaḥ tatsthastha nakārasya aca uttarasya upasargasthān 17 8, 4, 46 | 46:~ yaraḥ iti vartate /~aca uttarau yau rephahakārau 18 8, 4, 47 | yaraḥ iti ca /~anacparasya aca uttarasya yaro dve vā bhavataḥ /~ 19 8, 4, 65 | hi upasaṅkhyānasāmarthyāt aca upasargāttaḥ (*7,4.47) iti