Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] 15 89 150 24 151 24 152 19 153 21 154 32 155 19 | Frequency [« »] 20 vrrttam 20 yau 20 yukta 19 152 19 155 19 160 19 161 | Jayaditya & Vamana Kasikavrtti IntraText - Concordances 152 |
Ps, chap., par.
1 2, 3, 73 | devadattasya vā bhuyāt /~ [#152]~ madraṃ devadattāya devadattasya 2 3, 2, 152| na yaḥ || PS_3,2.152 ||~ _____START JKv_3,2. 3 3, 2, 152| START JKv_3,2.152:~ yakārāntāt dhatoḥ yuc 4 3, 3, 140| apyoḥ samarthayor liṅ (*3,3.152) ity ārabhya liṅ-nimitteṣu 5 3, 3, 141| apyoḥ samarthayor liṅ (*3,3.152) iti vakṣyati /~prāgetasmāt 6 3, 3, 152| samarthayor liṅ || PS_3,3.152 ||~ _____START JKv_3,3. 7 3, 3, 152| START JKv_3,3.152:~ uta api ity etayoḥ samarthayoḥ 8 4, 1, 152| lakṣaṇa-kāribhyaś ca || PS_4,1.152 ||~ _____START JKv_4,1. 9 4, 1, 152| START JKv_4,1.152:~ senāntāt prātipadikāt 10 4, 3, 152| tāla-ādibhyo 'ṇ || PS_4,3.152 ||~ _____START JKv_4,3. 11 4, 3, 152| START JKv_4,3.152:~ tāla-ādibhyaḥ prātipadikebhyaḥ 12 5, 4, 152| inaḥ striyām || PS_5,4.152 ||~ _____START JKv_5,4. 13 5, 4, 152| START JKv_5,4.152:~ innantād bahuvrīheḥ kap 14 6, 1, 152| pratiṣkaśaś ca kaśeḥ || PS_6,1.152 ||~ _____START JKv_6,1. 15 6, 1, 152| START JKv_6,1.152:~ kaśa gatiśāsanayoḥ ity 16 6, 2, 152| saptamyāḥ puṇyam || PS_6,2.152 ||~ _____START JKv_6,2. 17 6, 2, 152| START JKv_6,2.152:~ saptamyantāt paraṃ puṇyam 18 6, 4, 152| kyacvyoś ca || PS_6,4.152 ||~ _____START JKv_6,4. 19 6, 4, 152| START JKv_6,4.152:~ kya cvi ity etayoś ca