Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] yuvos 1 yuya 1 yuyadeso 1 yuyam 18 yuyavayau 1 yuyodhi 1 yuyodhyasmajjuhuranamenah 2 | Frequency [« »] 18 yathapraptam 18 yavaguh 18 yusmad 18 yuyam 17 165 17 166 17 169 | Jayaditya & Vamana Kasikavrtti IntraText - Concordances yuyam |
Ps, chap., par.
1 1, 2, 59 | gurāvekeṣām /~tvaṃ me guruḥ, yūyaṃ me guravaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2 1, 4, 105| pacasi /~yuvāṃ pacathaḥ /~yūyaṃ pacatha /~aprayujyamāne ' 3 2, 4, 79 | prasmaipade na bhavati, ataniṣta yūyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 3, 4, 2 | lunāsi, yuvāṃ lunīthaḥ, yūyaṃ lunītha /~atha vā, lunīta 5 3, 4, 2 | vā, lunīta lunīta+ity eva yūyaṃ lunītha /~lunīhi lunīhi 6 3, 4, 2 | adhīṣe, yuvām adhīyāthe, yūyam adhīdhve /~atha vā, adhīdhvam 7 3, 4, 2 | adhīdhvam adhīdhvam ity eva yūyam adhīdhve /~adhīṣvādhīṣvety 8 3, 4, 3 | tvam aṭasi, yuvām aṭathaḥ, yūyam aṭatha /~atha vā, bhrāṣṭram 9 3, 4, 3 | sthālyupidhānam aṭata ity eva yūyam aṭatha /~bhrāṣṭram aṭa, 10 3, 4, 3 | tvam aṭasi, yuvām aṭathaḥ, yūyam aṭatha /~bhrāṣṭram aṭāmi, 11 3, 4, 3 | vyākaraṇam adhīdhvam ity eva yūyam adhīdhve /~chando 'dhīṣva, 12 3, 4, 3 | adhīṣe, yuvām adhīyāthe, yūyam adhīdhve /~chando 'dhīye, 13 7, 1, 28 | aham /~yuvām /~āvām /~yūyam /~vayam /~tvām /~mām /~yuvām /~ 14 7, 1, 39 | asme indrābr̥haspatī /~yūyaṃ vayam iti prāpte /~yuyādeśo 15 7, 2, 88 | iti kim ? tvam /~aham /~yūyam /~vayam /~bhāṣāyām iti kim ? 16 7, 2, 90 | 823]~ tvam /~aham /~yūyam /~vayam /~tubhyam /~mahyam /~ 17 7, 2, 93 | ity etāv ādeśau bhavataḥ /~yūyam /~vayam /~paramayūyam /~ 18 7, 2, 98 | tvatpradhānāḥ /~matpradhānāḥ /~yūyaṃ putrā asya yuṣmatputraḥ /~