Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] yusan 3 yusmabhih 1 yusmabhyam 7 yusmad 18 yusmadadesah 1 yusmadah 1 yusmadasmadadesa 1 | Frequency [« »] 18 vayasi 18 yathapraptam 18 yavaguh 18 yusmad 18 yuyam 17 165 17 166 | Jayaditya & Vamana Kasikavrtti IntraText - Concordances yusmad |
Ps, chap., par.
1 1, 1, 27 | etad, idam, adas, eka, dvi, yuṣmad, asmad, bhavatu, kim /~sarvādiḥ /~ 2 1, 4, 108| viṣayād anya ucyate /~yatra yuṣmad-asmadī samanādhikaraṇe upapade 3 4, 3, 1 | yuṣmad-asmador anyatarasyāṃ khañ 4 4, 3, 1 | deśādhikāro nivr̥ttaḥ /~yuṣmad-asmadoḥ khañ pratyayo bhavati 5 4, 3, 1 | tyadāditvād vr̥ddha-sañjñakayor yuṣmad-asmadoḥ che prāpte pratyekaṃ 6 4, 3, 2 | chaḥ /~tasmin khañi aṇi ca yuṣmad-asmador yathāsaṅkhyaṃ yuṣmāka 7 4, 3, 2 | kariṣyate, tasmin khañi yuṣmad-asmadoḥ yuṣmāka-asmākau 8 4, 3, 3 | 3.3:~ ekavacana-parayor yuṣmad-asmadoḥ tavaka mamaka ity 9 4, 3, 3 | pratiṣedhād ekavacana-paratā yuṣmad-asmador na sambhavati ? 10 4, 3, 3 | anvartha-grahaṇam /~ekavacane yuṣmad-asamādī ekasya arthasya 11 6, 1, 211| yuṣmad-asmador ṅasi || PS_6,1.211 ||~ _____ 12 7, 1, 27 | yuṣmad-asmadbhyāṃ ṅaso 'ś || PS_ 13 7, 1, 27 | START JKv_7,1.27:~ yuṣmad asmad ity etābhyām uttarasya 14 7, 1, 31 | at ity ayam ādeśo bhavati yuṣmad gacchanti /~asmad gacchanti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 15 7, 2, 86 | yuṣmad-asmador anādeśe || PS_7, 16 7, 2, 86 | START JKv_7,2.86:~ yuṣmad asmad ity etayoḥ anādeśe 17 8, 1, 20 | yuṣmad-asmadoḥ ṣaṣṭhī-caturthī- 18 8, 1, 20 | START JKv_8,1.20:~ yuṣmad asmad ity etayoḥ ṣaṣṭhīcaturthīdvitīyāsthayoḥ