Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] yavaditvat 1 yavadvedam 1 yavadyathabhyam 1 yavaguh 18 yavagum 2 yavagva 1 yavagvam 1 | Frequency [« »] 18 varnayanti 18 vayasi 18 yathapraptam 18 yavaguh 18 yusmad 18 yuyam 17 165 | Jayaditya & Vamana Kasikavrtti IntraText - Concordances yavaguh |
Ps, chap., par.
1 1, 2, 51 | lavaṇaḥ sūpaḥ /~lavaṇā yavāgūḥ /~lavaṇaṃ śākam /~vyaktivacane 2 1, 4, 3 | antam - brahmavandhūḥ /~yavāgūḥ /~yū iti kim ? mātre /~duhitre /~ 3 2, 1, 36 | brāhmaṇārthaṃ payaḥ /~brāhmaṇārthā yavāgūḥ /~bali - kuberāya baliḥ 4 2, 3, 13 | vaktavyā /~mūtrāya kalpate yavāgūḥ /~uccārāya kalpate yavāgūḥ /~ 5 2, 3, 13 | yavāgūḥ /~uccārāya kalpate yavāgūḥ /~kl̥pi ityartha-nirdeśaḥ /~ 6 2, 3, 13 | nirdeśaḥ /~mūtrāya sampadyate yavāgūḥ /~mūtrāya jāyate yavagūḥ /~ 7 2, 3, 13 | yavāgūḥ /~mūtrāya jāyate yavagūḥ /~utpātena jñāpyamāne caturthī 8 3, 2, 34 | mitampacā brāhmaṇī /~nakhaṃpacā yavāgūḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 4, 2, 20 | kṣīre saṃskr̥tā kṣaireyī yavāgūḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 10 4, 2, 136| sālvako gauḥ /~sālvikā yavāgūḥ /~sālvamanyat //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 11 4, 4, 24 | lavaṇaṃ śākam /~lavaṇā yavāgūḥ /~dravya-vācī lavaṇa-śabdo 12 4, 4, 25 | maudga odanaḥ /~maudgī yavāgūḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 13 5, 2, 71 | brāhmaṇako deśaḥ /~uṣṇikā yavāgūḥ /~yatra ayudhajīvino brāhmaṇāḥ 14 5, 2, 71 | brāhmaṇakaḥ iti sañjñā /~alpānnā yavāgūḥ uṣṇikā ity ucyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 15 6, 1, 27 | anyatra na bhavati śrāṇā yavāgūḥ śrapitā yavāgūḥ iti /~yadā 16 6, 1, 27 | bhavati śrāṇā yavāgūḥ śrapitā yavāgūḥ iti /~yadā api bāhye prayojake 17 7, 3, 69 | bhojyaḥ odanaḥ /~bhojyā yavāgūḥ /~iha bhakṣyam abhyavahāryamātram /~ 18 8, 3, 80 | aṅguliṣaṅgaḥ /~aṅguliṣaṅgā yavāgūḥ /~aṅguliṣaṅgo gāḥ sādayati /~