Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] yathamukham 1 yathamukhinah 1 yathaprapta 1 yathapraptam 18 yathapraptaman 1 yathapraptasya 1 yathaprasiddhi 1 | Frequency [« »] 18 sthan 18 varnayanti 18 vayasi 18 yathapraptam 18 yavaguh 18 yusmad 18 yuyam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances yathapraptam |
Ps, chap., par.
1 3, 2, 108| kautsaḥ pāṇinim /~tena mukte yathāprāptaṃ pratyayā bhavanti /~upāsadat /~ 2 3, 3, 113| grahaṇād anye 'pi kr̥taḥ yathāprāptam abhidheyaṃ vyabhicaranti /~ 3 3, 3, 141| bhavān vr̥ṣalam ayājayiṣyat /~yathāprāptaṃ ca - yājayet //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 3, 4, 19 | vidhīyate /~udīcāṃ-grahaṇāt tu yathāprāptam api bhavati /~yācitvā 'pamayate /~ 5 3, 4, 71 | kartari bhavati /~cakārād yathāprāptaṃ bhāvakarmaṇoḥ /~ādibhūtaḥ 6 3, 4, 72 | kartari bhavati /~cakārād yathāprāptaṃ ca bhāvakarmaṇoḥ /~gato 7 3, 4, 76 | dhikaraṇe bhavati /~cakārād yathāprāptaṃ ca /~dhrauvya-arthebhyaḥ 8 4, 1, 148| tārṇabindavikaḥ /~pakṣe yathāprāptaṃ phak, bhāgavittāyanaḥ /~ 9 4, 3, 1 | anyatarasyāṃ-grahaṇād yathāprāptam /~tad ete trayaḥ pratyayāḥ 10 4, 3, 22 | cakāraḥ kim arthaḥ ? aṇ, yathāprāptaṃ ca r̥tvaṇ iti /~kaḥ punar 11 4, 3, 28 | apavādaḥ /~asañjñāyāṃ tu yathāprāptaṃ ṭhañādayaḥ eva bhavanti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12 4, 3, 108| ṭilopaḥ /~athāṇ-grahaṇaṃ kim, yathāprāptam ity eva siddham ? adhikavidhānārthaṃ, 13 5, 3, 13 | bhavati chandasi visaye /~yathāprāptaṃ ca /~kva /~kuha /~kutracidasya 14 5, 3, 20 | chandasi viṣaye /~cakārād yathāprāptaṃ ca /~idāvatsarīyaḥ /~idaṃ 15 5, 3, 51 | ñasya luk /~ano vā /~cakārād yathāprāptaṃ ca /~ṣāṣṭhaḥ, ṣaṣṭhaḥ /~ 16 5, 3, 79 | pratyayau bhavataḥ /~cakārād yathāprāptaṃ ca /~deviyaḥ, devilaḥ, devikaḥ, 17 5, 4, 25 | etāny upasaṃkhyānāni, tena yathāprāptam api bhavati, āgnīghrā śālā, 18 7, 2, 54 | lubhitvā, lobhitvā /~gārdhye yathāprāptam eva bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~