Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vayasadhike 1
vayasarmam 1
vayasavidyikah 1
vayasi 18
vayasvacchabdad 1
vayasvan 1
vayasvanupadhano 1
Frequency    [«  »]
18 siti
18 sthan
18 varnayanti
18 vayasi
18 yathapraptam
18 yavaguh
18 yusmad
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

vayasi

   Ps, chap., par.
1 3, 2, 10 | vayasi ca || PS_3,2.10 ||~ _____ 2 3, 2, 10 | START JKv_3,2.10:~ vayasi gamyamāne harateḥ karmaṇy- 3 4, 1, 20 | vayasi prathame || PS_4,1.20 ||~ _____ 4 4, 1, 20 | yauvanādiḥ vayaḥ /~prathame vayasi yat prātipadikaṃ śrutyā 5 4, 1, 27 | trihāyaṇī /~caturhāyaṇī /~hāyano vayasi smr̥taḥ /~tena+iha na bhavati, 6 5, 1, 81 | māsād vayasi yatkhañau || PS_5,1.81 ||~ _____ 7 5, 1, 81 | bhūtaḥ māsyaḥ, māsīnaḥ /~vayasi ti kim ? māsikam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 8 5, 1, 82 | START JKv_5,1.82:~ māsād vayasi ti vartate /~māsāntād dvigor 9 5, 1, 83 | START JKv_5,1.83:~ vayasi ity eva /~ṣaṇmāsa-śabdād 10 5, 2, 130| vayasi pūraṇāt || PS_5,2.130 ||~ _____ 11 5, 2, 130| pratyayo bhavati matvarthe vayasi dyotye /~pañcamo 'sya asti 12 5, 2, 130| bhavati, ṭhan na bhavati iti /~vayasi iti kim ? pañcamavān grāmarāgaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 13 5, 4, 141| vayasi dantasya datr̥ || PS_5,4. 14 5, 4, 141| ādeśo bhavati samāsāntaḥ vayasi gamyamāne /~r̥kāra ugitkāryārthaḥ /~ 15 5, 4, 141| samastāḥ jātāḥ sudan kumāraḥ /~vayasi iti kim ? dvaidantaḥ kuñjaraḥ /~ 16 6, 2, 95 | kumāryām vayasi || PS_6,2.95 ||~ _____START 17 6, 2, 95 | 95:~ kumāryām uttarapade vayasi gamyamāne pūrvapadam antodāttaṃ 18 6, 2, 95 | gr̥hyate, na kumāratvam eva /~vayasi iti kim ? paramakumārī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL