Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] varnavisesa 1 varnavisesavaci 1 varnavisesavacina 1 varnayanti 18 varnayati 1 varnayor 1 varne 4 | Frequency [« »] 18 saptamisamarthat 18 siti 18 sthan 18 varnayanti 18 vayasi 18 yathapraptam 18 yavaguh | Jayaditya & Vamana Kasikavrtti IntraText - Concordances varnayanti |
Ps, chap., par.
1 3, 1, 58 | upādānaṃ kr̥tam /~kecit tu varnayanti dvayor upādāna-sāmarthyād 2 3, 2, 150| arthaṃ ca padi-grahaṇam anye varṇayanti, tācchīlikeṣu mitho vā+asarūpa- 3 4, 2, 116| bhavitavyam ? tatra+evaṃ varṇayanti, vā nāmadheyasya iti vyavasthita- 4 5, 1, 131| tatpuruṣa-karmadhārayaṃ varṇayanti /~ik cāsāvantaś ca iti igantaḥ /~ 5 5, 4, 90 | upottamasya api pratipattyarthaṃ varṇayanti /~tena saṅkhyātaśabdād api 6 6, 1, 115| tasya sarvasya pratiṣedhaṃ varṇayanti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 7 6, 2, 81 | ekaśitipātsvaravacanam eva jñāpakaṃ varṇayanti /~pātresamitādayaś ca yuktārohyādayas 8 6, 2, 140| tasya kecid ādyudāttatvaṃ varṇayanti /~śacīpatiḥ /~śacīśabdaḥ 9 7, 2, 11 | dvikakāranirdeśena gakārapraśleṣaṃ varnayanti, bhūṣṇuḥ ity evaṃ yathā 10 7, 3, 77 | ity anena viśeṣyate iti varṇayanti /~tathā ca sati tadādividhirna 11 7, 3, 85 | kecid ikāram uccāraṇārthaṃ varṇayanti, kvasāv api vakārādau guṇo 12 7, 3, 86 | pugantalaghūypadham iti sūtrārthaṃ varṇayanti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 13 7, 3, 119| pradhānaśiṣṭam idudbhyām auttvaṃ varṇayanti, anvācayaśiṣtaṃ gheḥ akāram 14 7, 4, 58 | tadartham eva kecit atragrahaṇaṃ varṇayanti /~nānarthake 'lo 'ntyavidhiḥ 15 8, 2, 80 | tadarthaṃ kecit sūtraṃ varṇayanti, aḥ seḥ yasya so 'yam asiḥ, 16 8, 2, 95 | āmreḍitagrahaṇam dviruktopalakṣaṇārthaṃ varṇayanti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 17 8, 3, 7 | paraśabdam eva anyārthaṃ varṇayanti /~anunāsikāt paraḥ anunāsikāt 18 8, 4, 3 | kecid etan niyamārthaṃ varṇayanti, pūrvapadāt sañjñāyām eva