Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] visayavibhagam 1 visayavibhagartham 2 visayayoh 2 visaye 468 visayebhyo 2 visayesamasena 1 visayi 3 | Frequency [« »] 505 iha 505 sa 478 tena 468 visaye 464 paratah 457 tad 439 asya | Jayaditya & Vamana Kasikavrtti IntraText - Concordances visaye |
Ps, chap., par.
1 1, 1, 44 | tatra pratiṣedhena samīkr̥te viṣaye paścād vikalpaḥ pravartate /~ 2 1, 1, 45 | 2,4.53) /~ārdhadhātuka-viśaye prāg eva-ādeśeṣu kr̥teṣu 3 1, 2, 17 | pluto mā bhūt plutaś ca viṣaye smr̥taḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 1, 2, 36 | START JKv_1,2.36:~ chandasi viṣaye vibhāṣā ekaśrutir bhavati /~ 5 1, 2, 39 | iti vartate /~saṃhitāyaṃ viśaye svaritāt pareṣām anudāttānām 6 1, 2, 61 | prāpte punarvasvoś chandasi viṣaye ekavacanam anyatarasyāṃ 7 1, 2, 62 | dvivacane prāpte chandasi viṣaye viśākhayor ekavacanam anyatarasyāṃ 8 1, 2, 63 | niṣyapunarvasvoḥ nakṣatra-viṣaye dvandve bahuvacana-prasaṅgo 9 1, 3, 31 | yam-ārambhaḥ /~spardhāyāṃ viṣaye āṅ-pūrvād hvayater ātmanepadaṃ 10 1, 3, 57 | ity atra vihitam /~tasmin viṣaye pūrvavat sanaḥ (*1,3.62) 11 1, 3, 70 | ātvaṃ vidhīyate /~tad-asmin viṣaye nityam anyatra vikalpaḥ /~ 12 1, 4, 18 | bhasañjñaṃ bhavati chandasi viśaye /~vr̥ṣaṇvasuḥ /~vr̥ṣaṇaśvasya 13 1, 4, 20 | ādīni śabdarūpāṇi chandasi viśaye sādhūni bhavanti /~bhapada- 14 1, 4, 81 | abhyanujñāyante /~chandasi viṣaye gatyupasarga-sañjñakāḥ pre ' 15 2, 1, 44 | START JKv_2,1.44:~ sañjñāyāṃ viṣaye saptayantaṃ supā saha samasyate, 16 2, 1, 51 | anuvartate /~taddhita-arthe viṣaye uttarapade ca parataḥ samāhāre 17 2, 2, 5 | samāso bhavati /~ṣaṣṭhīsamāsa-viṣaye yogārambhaḥ /~māso jātasya 18 2, 3, 3 | sā ca bhavati /~chandasi viṣaye juhoteḥ karmaṇi kārake tr̥tīyā 19 2, 3, 12 | catrthy eva viklpyeta, apavāda-viṣaye 'pi yathā syāt /~grāmam 20 2, 3, 62 | START JKv_2,3.62:~ chandasi viṣaye caturthy-arthe ṣaṣthī vibhaktir 21 2, 3, 72 | śabdau varjayitvā /~śeṣe viṣaye tr̥tīyā-vidhānāt tayā mukte 22 2, 4, 20 | START JKv_2,4.20:~ sañjñāyāṃ viṣaye kanthā-anatas tatpuruṣo 23 2, 4, 28 | ahorātre ity etayoś chandasi viṣaye pūrvavalliṅgaṃ bhavati /~ 24 2, 4, 39 | START JKv_2,4.39:~ chandasi viṣaye bahulam ado ghasl̥ ādeśo 25 2, 4, 53 | ādeśo bhavati ārdhadhātuka-viṣaye /~ikāra uccāraṇa-arthaḥ /~ 26 2, 4, 73 | START JKv_2,4.73:~ chandasi viṣaye śapo bhaulaṃ lug bhavati /~ 27 2, 4, 76 | START JKv_2,4.76:~ chandasi viṣaye bahulaṃ śapaḥ ślur bhavati /~ 28 2, 4, 80 | START JKv_2,4.80:~ mantra-viṣaye ghasa hvara naśa vr̥ daha 29 3, 1, 31 | JKv_3,1.31:~ ārdhadhātuka-viṣaye ārdhadhātuka-vivakṣāyām 30 3, 1, 31 | tad utpattir ārdhadhātuka-viṣaye vikalpyate, tatra yathāyathaṃ 31 3, 1, 35 | bhavati liṭi parato 'mantra-viṣaye /~kāsāñ-cakre /~pratyayāntebhyaḥ -- 32 3, 1, 42 | ity evam ādayaḥ chandasi viṣaye 'nyatarasyāṃ nipātyante /~ 33 3, 1, 50 | gupeḥ parasya cleḥ chandasi viṣaye vibhāṣā caṅ ādeśo bhavati /~ 34 3, 1, 51 | cleścaṅi prāpte chandasi viṣaye na bhavati /~kāmamūnayīḥ /~ 35 3, 1, 59 | etebhyaḥ parasya cleḥ chandasi viṣaye aṅ-ādeśo bhavati /~śakalāṅguṣṭhako ' 36 3, 1, 84 | START JKv_3,1.84:~ chandasi viṣaye śnaḥ śāyac ādeśo bhavati, 37 3, 1, 85 | vihitāḥ, teṣāṃ chandasi viṣaye bahulaṃ vyatyayo bhavati /~ 38 3, 1, 86 | START JKv_3,1.86:~ āśiṣi viṣaye yo liṅ tasmin parataḥ chandasi 39 3, 1, 86 | tasmin parataḥ chandasi viṣaye aṅ pratyayo bhavati /~śapo ' 40 3, 1, 90 | iyam /~tena liṭ-liṅoḥ syādi-viṣaye ca na bhavataḥ /~cukuṣe 41 3, 1, 94 | 1.135) ity apavādaḥ, tad-viṣaye ṇvul-tr̥cau (*3,1.133) api 42 3, 1, 112| bhr̥ño dhatoḥ asañjñāyāṃ viṣaye kyap prayayo bhavati /~bhr̥tyāḥ 43 3, 1, 118| pratyayo bhavati chandasi viṣaye /~mattasya na pratigrr̥hyam /~ 44 3, 1, 123| niṣṭarkya-ādayaḥ śabdāś chandasi viṣaye nipātyante /~yad iha lakṣaṇena 45 3, 2, 14 | upapade dhātu-mātrāt sañjñāyāṃ viṣaye acpratyayao bhavati /~śaṅkaraḥ /~ 46 3, 2, 27 | karmaṇy-upapade chandasi viṣaye inpratyayo bhavati /~brahmavaniṃ 47 3, 2, 46 | etebhyo dhātubhyaḥ sañjñāyāṃ viṣaye khac pratyayo bhavati /~ 48 3, 2, 47 | dhātoḥ supi upapade sañjñāyāṃ viṣaye khac pratyayo bhavati /~ 49 3, 2, 49 | kārādeśo bhavati, sañjñāyāṃ viṣaye /~dāru āhanti dārvāghāṭaḥ /~ 50 3, 2, 63 | supi ity eva /~chandasi viṣaye saher dhātoḥ subante upapade 51 3, 2, 64 | vaher dhātoḥ chandasi viṣaye subanta upapade ṇvipratyayo 52 3, 2, 65 | eteṣu upapadeṣu chandasi viṣaye vaher dhātoḥ ṇyuṭ pratyayo 53 3, 2, 66 | havya-śabde upapade chandasi viṣaye vaher dhātoḥ ñyuṭ pratyayo 54 3, 2, 67 | subanta upapade chandasi viṣaye viṭ pratyayo bhavati /~ṭakāraḥ 55 3, 2, 71 | pratyayo bhavati mantre viṣaye /~dhātu-upapada-samudāyā 56 3, 2, 72 | pratyayo bhavati mantre viṣaye /~tvaṃ yajñe varuṇasya avayā 57 3, 2, 73 | upe upapade yajeḥ chandasi viṣaye vic pratyayo bhavati /~upayaḍbhir 58 3, 2, 74 | dhātubhyaḥ supi upapde chandsi viṣaye manin kvanip vanip ity ete 59 3, 2, 88 | pratyayaḥ vidhīyate /~chandasi viṣaye upapadantareṣv api hanter 60 3, 2, 99 | pratyayo bhavati sañjñāyāṃ viṣaye /~samudāyopādhiḥ sañjñā /~ 61 3, 2, 105| bhūte ity eva /~chandasi viṣaye dhātoḥ liṭ pratyayo bhavati /~ 62 3, 2, 108| etebhyaḥ parasya liṭo bhāṣāyāṃ viṣaye vā kvasur ādeśo bhavati /~ 63 3, 2, 108| upāśr̥ṇot /~upaśuśrāva /~luṅ-laṅ-viṣaye parastād anuvr̥tteḥ kvasur 64 3, 2, 111| lokavijñāte prayoktur darśana-viṣaye laṅ vaktavyaḥ /~aruṇadyavanaḥ 65 3, 2, 115| cakāra /~jahāra /~uttama-viṣaye 'pi cittavyākṣepāt parokṣatā 66 3, 2, 125| ārambhaḥ /~sambhodhane ca viṣaye laṭaḥ śatr̥śānacau pratyayau 67 3, 2, 137| ṇyantād dhātoḥ chandasi viṣaye tacchīlādiṣu kartr̥ṣu iṣṇuc 68 3, 2, 138| bhavater dhatoḥ chandasi viṣaye tacchīlādiṣu iṣṇuc pratyayo 69 3, 2, 170| pratyayāntād dhātoḥ chandasi viṣaye tacchīlādiṣu kartr̥ṣu ukāra- 70 3, 2, 171| ity etebhyaś ca chandasi viṣaye tacchīlādiṣu ki-kinau pratayau 71 3, 3, 1 | vartamāne 'rthe sañjñāyāṃ viṣaye bahulaṃ bhavanti /~yato 72 3, 3, 10 | vihita eva so 'sminn api viṣaye bhavisyati ? lr̥ṭā kriyārtha- 73 3, 3, 11 | kriyartha-upapade vihitena asmin viṣaye tumunā bādhyeran /~vā 'sarūpa- 74 3, 3, 12 | paratvāt kādīn /~tena apavāda-visaye 'pi bhavaty eva /~kāṇḍalāvo 75 3, 3, 19 | varjite kārake sañjñāyāṃ viṣaye dhātoḥ ghañ bhavati /~prāsyanti 76 3, 3, 20 | ghañ-anukramaṇam ajapor viṣaye, strī-pratyayās tu na bādhyante /~ 77 3, 3, 31 | START JKv_3,3.31:~ yajña-viṣaye prayoge sampūrvāt stauter 78 3, 3, 69 | upapadayoḥ ajaer dhātoḥ paśu-viṣaye dhātv-arthe ap pratyayo 79 3, 3, 71 | 71:~sarteḥ dhātoḥ prajane viṣaye ap pratyayo bhavati /~ghaño ' 80 3, 3, 96 | striyām iti vartate /~mantre viṣaye vr̥ṣādibhyaḥ dhātubhyaḥ 81 3, 3, 99 | bhavati udāttaḥ sañjñāyāṃ viṣaye /~samajanti asyāmiti samajyā /~ [# 82 3, 3, 109| JKv_3,3.109:~ sañjñāyāṃ viṣaye dhātoḥ ṇvul pratyayo bhavati /~ 83 3, 3, 129| arthebhyo dhātubhyaḥ chandasi viṣaye yuc pratyayo bhavati /~khalo ' 84 3, 3, 130| gaty-arthebhyaḥ chandasi viṣaye yuc pratyayo dr̥śyate /~ 85 3, 3, 133| vaktavye lr̥ḍ-grahaṇaṃ luṭo 'pi viṣaye yathā syāt /~śvaḥ kṣipram 86 3, 3, 142| pratyayān ayaṃ paratvād asmin viṣaye vādhate /~api tatrabhavān 87 3, 3, 143| grahaṇaṃ yathāsvaṃ kāla-viṣaye vihitānām abādhana-artham /~ 88 3, 3, 171| sāmāgyena vihitā asminn api viṣaye bhavisyanti ? viśeṣa-vihitena 89 3, 3, 174| āśiṣi ity eva /~āśiṣi viṣaye dhātoḥ ktic-ktau pratyayau 90 3, 4, 6 | sambandhe ity eva /~chandasi viṣaye dhātu-sambandhe sarveṣu 91 3, 4, 7 | evam ādiḥ, tatra chandasi viṣaye 'nyatarasyāṃ leṭ pratyayo 92 3, 4, 8 | ca gamyamānāyāṃ chandasi viṣaye leṭ pratyayo bhavati /~upasaṃvāde - 93 3, 4, 9 | arthaḥ /~tatra chandasi viṣaye dhātoḥ sayādayaḥ pratyayā 94 3, 4, 10 | śabdā nipātyante chandasi viṣaye /~prapūrvasya yāteḥ kaipratyayaḥ - 95 3, 4, 11 | vikhye ity etau chandasi viṣaye nipātyete /~dr̥śeḥ ke-pratyayaḥ - 96 3, 4, 12 | dhātāv upapade chandasi viṣaye tumarthe ṇamul kamul ity 97 3, 4, 13 | īśvara-śabda upapade chandasi viṣaye tumarthe dhatoḥ tosun-kasun- 98 3, 4, 14 | tasmin kr̥tya-arthe chandasi viṣaye tavai ken kenya tvan ity 99 3, 4, 16 | sthādibhyo dhātubhyaḥ chandasi viṣaye tumarthe tosun pratyayo 100 3, 4, 17 | rthe vartamānayoḥ chandasi viṣaye tum-arthe kasun pratyayo 101 3, 4, 42 | START JKv_3,4.42:~ sañjñāyāṃ viṣaye badhnāteḥ dhātoḥ ṇamul pratyayo 102 3, 4, 88 | vikalpyate /~la-ādeśaḥ chandasi viṣaye hi-śabdo vā apid bhavati /~ 103 3, 4, 116| START JKv_3,4.116:~ āśiṣi viṣaye yo liṅ sa ārdhadhātuka-sañjño 104 3, 4, 117| START JKv_3,4.117:~ chandasi viṣaye ubhayathā bhavati, sārvadhātukam 105 4, 1, 1 | etad asti /~svarūpavidhi-viṣaye paribhāṣeyaṃ prātipadika- 106 4, 1, 29 | upadhā-lopinaḥ sañjñāyāṃ viṣaye chandasi ca nityaṃ ṅīp pratyayo 107 4, 1, 30 | prātipadikebhyaḥ sañjñāyāṃ, chandasi viṣaye striyāṃ ṅīp pratyayo bhavati /~ 108 4, 1, 46 | bahv-ādibhyaḥ chandasi viṣaye nityaṃ striyāṃ ṅīṣ pratyayo 109 4, 1, 47 | START JKv_4,1.47:~ chandasi viṣaye striyāṃ bhuvo nityaṃ ṅīṣ 110 4, 1, 58 | mukhāntāt prātipadikāt sañjñāyām viṣaye striyāṃ ṅīṣ pratyayo na 111 4, 1, 59 | dīrghajihvī iti chandasi viṣaye nipātyate /~saṃyogopadhatvād 112 4, 1, 67 | śabdāntāt prātipadikāt sañjñāyāṃ viṣaye striyāṃ ūṅ pratyayo bhavati /~ 113 4, 1, 72 | kamaṇḍalu-śabdābhyāṃ sañjñāyāṃ viṣaye striyām ūṅ pratyayo bhavati /~ 114 4, 2, 5 | pratyayasya lub bhavati sañjñāyāṃ viṣaye /~śravaṇārātriḥ /~aśvattho 115 4, 2, 23 | sajñāyām (*4,2.21) ity etasmin viṣaye /~nityam aṇi prāpte pakṣe 116 4, 2, 27 | sā 'sya devatā ity asmin viṣaye /~aṇo 'pavādaḥ /~aponaptriyaṃ 117 4, 2, 28 | sā asya devatā iti yasmin viṣaye /~aṇo 'pavādaḥ /~aponaptrīyaṃ 118 4, 2, 29 | sā 'sya devatā ity asmin viṣaye /~mahendro devatā asya mahendriyam 119 4, 2, 30 | sā 'sya devatā ity asmin viṣaye /~aṇo 'pavādaḥ /~ṇa-kāro 120 4, 2, 31 | sya devatā ity etasmin viṣaye /~aṇo 'pavādaḥ /~vāyuḥ devatā 121 4, 2, 32 | sā 'sya devatā ity asmin viṣaye, cakārād yac ca /~aṇo ṇyasya 122 4, 2, 33 | sā+asya devatā ity asmin viṣaye /~aṇo 'pavādaḥ /~agnir devatā 123 4, 2, 34 | sā 'sya devatā ity asmin viṣaye /~kālāṭ ṭhañ (*4,3.11) iti 124 4, 2, 35 | sā 'sya devatā ity asmin viṣaye /~mahārājo devatā asya māhārājikam /~ 125 4, 2, 38 | tasya samūhaḥ ity etasmin viṣaye /~aṇ-grahanaṃ bādhaka-bādhana- 126 4, 2, 39 | tasya samūhaḥ ity etasmin viṣaye /~apatya-adhikārād anyatra 127 4, 2, 40 | tasya samūhaḥ ity etasmin viṣaye /~acitta-lakṣanasya ṭhakaḥ 128 4, 2, 41 | tasya samūhaḥ ity etasmin viṣaye /~kavacinām samūhaḥ kāvacikam /~ 129 4, 2, 42 | tasya samūhaḥ ity etasmin viṣaye /~nakāraḥ svarārthaḥ /~brāhmaṇānāṃ 130 4, 2, 43 | tasya samūhaḥ ity etasmin viṣaye /~grāmāṇāṃ samūhaḥ grāmatā /~ 131 4, 2, 44 | tasya samūhaḥ ity etasmin viṣaye /~kapotānāṃ samūhaḥ kāpotam /~ 132 4, 2, 45 | tasya samūhaḥ ity etasmin viṣaye /~ādy-udātta-artham acittārtham 133 4, 2, 47 | tasya samūhaḥ ity etasmin viṣaye /~aṇañor apavādaḥ /~apūpānāṃ 134 4, 2, 48 | tasya samūhaḥ ity etasmin viṣaye /~keśānāṃ samūhaḥ kaiśyam, 135 4, 2, 49 | tasya samūhaḥ ity etasmin viṣaye /~pāśānāṃ samūhaḥ pāśyā /~ 136 4, 2, 50 | tasya samūhaḥ ity etasmin viṣaye /~khalānāṃ samūhaḥ khalyā /~ 137 4, 2, 51 | tasya samūhaḥ ity etasmin viṣaye /~khalinī /~gotrā /~rathākaṭyā /~ 138 4, 2, 54 | viṣayo deśe ity etasmin viṣaye /~aṇo 'pavādaḥ /~bhaurikividhaḥ /~ 139 4, 2, 60 | tadadhīte tadveda ity etasmin viṣaye /~aṇo 'pavādaḥ /~agniṣṭomam 140 4, 2, 61 | tadadhīte tadveda ity etasmin viṣaye /~aṇo 'pavādaḥ /~kramakaḥ /~ 141 4, 2, 62 | tadadhīte tadveda ity etasmin viṣaye /~aṇo 'pavādaḥ /~brāhmaṇa- 142 4, 2, 63 | tadadhīte tadveda ity asmin viṣaye /~aṇo 'pavādaḥ /~vasanta- 143 4, 2, 68 | tr̥tīyāsamarthāt nirvr̥ttam ity etasmin viṣaye yathāvihitaṃ pratyayo bhavati 144 4, 3, 19 | varṣa-śabdāt chandasi viṣaye ṭhañ pratyayo bhavati śaiṣikaḥ /~ 145 4, 3, 20 | vasanta-śabdāc chandasi viṣaye ṭhañ pratyayo bhavati śaiṣikaḥ /~ 146 4, 3, 21 | hemanta-śabdāc chandasi viṣaye ṭhaj pratyayo bhavati śaiṣikaḥ /~ 147 4, 3, 28 | jātaḥ (*4,3.25) ity etasmin viṣaye sañjñāyāṃ gamyamānāyām /~ 148 4, 3, 29 | tatra jātaḥ ity etasmin viṣaye 'ṇo 'pavādaḥ /~pratyaya. 149 4, 3, 30 | tatra jātaḥ ity etasmin viṣaye /~sandivelady-r̥tu-nakṣatrebhyo ' 150 4, 3, 31 | jātaḥ (*4,3.25) ity etasmin viṣaye /~pūrveṇa vunnaṇoḥ prāptayoḥ 151 4, 3, 32 | jāta (*4,3.25) ity etasmin viṣaye /~sindhu-śabdaḥ kacchādiḥ, 152 4, 3, 33 | jātaḥ (*4,3.25) it yetasmin viṣaye /~pūrveṇa kani prāpte vacanam /~ 153 4, 3, 39 | prāyabhavaḥ ity etasmin viṣaye yathā-vihitaṃ pratyayo bhavati /~ 154 4, 3, 40 | samarthebhyaḥ prāyabhava ity etasmin viṣaye ṭhak pratyayo bhavati /~ 155 4, 3, 42 | tatra sambhūte ity asmin viṣaye /~aṇo 'pavādaḥ /~kośe sambhūtaṃ 156 4, 3, 51 | vyāharati mr̥gaḥ ity etasmin viṣaye yathāvihitaṃ pratyayo bhavati /~ 157 4, 3, 54 | tatra bhavaḥ ity etasmin viṣaye /~aṇaśchasya ca apavādaḥ /~ 158 4, 3, 55 | tatra bhavaḥ ity etasmin viṣaye /~aṇo 'pavādaḥ /~danteṣu 159 4, 3, 56 | tatra bhavaḥ ity etasmin viṣaye /~dr̥tau bhavaṃ dārteyam /~ 160 4, 3, 57 | tatra bhavaḥ ity etasmin viṣaye /~śarīra-avayavād yato ' 161 4, 3, 58 | tatra bhavaḥ ity etasmin viṣaye /~aṇo 'pavādaḥ /~gambhīre 162 4, 3, 59 | tatra bhavaḥ ity etasmin viṣaye /~aṇo 'pavādaḥ /~na ca sarvasmādavyayībhāvād 163 4, 3, 60 | tatra bhavaḥ ity etasmin viṣaye /~aṇo 'pavādaḥ /~āntarveśmikam /~ 164 4, 3, 61 | tatra bhavaḥ ity etasmin viṣaye /~aṇo 'pavādaḥ /~pārigrāmikaḥ /~ 165 4, 3, 62 | tatra bhavaḥ ity etasmin viṣaye /~yato 'pavādaḥ /~jihvāmūlīyam /~ 166 4, 3, 63 | tatra bhavaḥ ity etasmin viṣaye /~aṇo 'pavādaḥ /~ka-vargīyam /~ 167 4, 3, 64 | tatra bhavaḥ ity etasmin viṣaye /~che prāpte vacanam /~pakṣe 168 4, 3, 65 | tatra bhavaḥ ity etasmin viṣaye 'laṅkāre 'bhidheye /~yato ' 169 4, 3, 75 | tata āgataḥ ity etasmin viṣaye /~aṇo 'pavādaḥ /~chaṃ tu 170 4, 3, 76 | tataḥ āgataḥ ity etasmin viṣaye /~āyasthānaṭhako 'pavādaḥ /~ 171 4, 3, 77 | tata āgataḥ ity etasmin viṣaye /~aṇo 'pavādaḥ /~chaṃ tu 172 4, 3, 78 | tata āgataḥ ity etasmin viṣaye /~vuño 'pavādaḥ /~vidyā- 173 4, 3, 79 | ca tat āgataḥ ity etasmin viṣaye /~pitur āgataṃ pitryam, 174 4, 3, 80 | tataḥ āgataḥ ity etasmin viṣaye /~aṅka-grahaṇena tasya+idam 175 4, 3, 81 | tata āgataḥ ity etasmin viṣaye /~manuṣya-grahaṇam ahetvartham /~ 176 4, 3, 82 | tataḥ āgataḥ ity etasmin viṣaye /~samamayam /~viṣamamayam /~ 177 4, 3, 83 | prātipadikāt prabhavati ity etasmin viṣaye yathāvihitaṃ pratyayo bhavati /~ 178 4, 3, 84 | tataḥ prabhavati ity etasmin viṣaye /~aṇo 'pavādaḥ /~vidūrāt 179 4, 3, 85 | samarthād gacchati ity etasmin viṣaye yathāvihitaṃ pratyayo bhavati, 180 4, 3, 92 | sya abhijanaḥ ity etasmin viṣaye /~aṇāder apavādaḥ /~śāṇḍikyaḥ /~ 181 4, 3, 93 | sya abhijanaḥ ity etasmin viṣaye /~saindhavaḥ /~vārṇavaḥ /~ [# 182 4, 3, 94 | sya abhijanaḥ ity etasmin viṣaye /~aṇo 'pavādaḥ /~taudeyaḥ /~ 183 4, 3, 96 | sya bhaktir ity etasmin viṣaye /~aṇo 'pavādaḥ /~vr̥ddhāc 184 4, 3, 97 | sya bhaktiḥ ity etasmin viṣaye /~aṇo 'pavādaḥ /~mahārājo 185 4, 3, 98 | sya bhaktiḥ ity etasmin viṣaye /~chāṇor apavādaḥ /~vāsudevo 186 4, 3, 99 | sya bhaktiḥ ity etasmin viṣaye /~aṇo 'pavādaḥ /~vr̥ddhāc 187 4, 3, 100| sya bhaktiḥ ity etasmin viṣaye /~janapadatadavadhyoś ca 188 4, 3, 102| tena proktam ity etasmin viṣaye /~aṇo 'pavādaḥ /~tittiriṇā 189 4, 3, 103| tena proktam ity etasmin viṣaye /~chasya apavādaḥ /~ṇakāra 190 4, 3, 104| tena proktam ity etasmin viṣaye /~aṇo 'pavādaḥ /~chaṃ tu 191 4, 3, 106| tena proktam ity etasmin viṣaye chandasy abhidheye /~chāṇor 192 4, 3, 108| tena proktam ity etasmin viṣaye /~vaiśampāyanāntevāsitvāṇ 193 4, 3, 109| tena proktam ity etasmin viṣaye /~kalāpyantevāsitvāṇ ṇiner 194 4, 3, 110| tena proktam ity etasmin viṣaye /~bhikṣu-naṭasūtrayoḥ iti 195 4, 3, 111| tena proktam ity etasmin viṣaye yathāsaṅkhyaṃ bhikṣu-naṭasūtrayor 196 4, 3, 113| tena+ekadik ity etasmin viṣaye /~pūrveṇ ghādisu aṇādiṣu 197 4, 3, 114| tena ekadik ity etasmin viṣaye /~aṇo 'pavādaḥ /~urasā ekadig 198 4, 3, 115| samarthāt upajñāte ity etasmin viṣaye yathāvihitaṃ pratyayo bhavati /~ 199 4, 3, 119| bhavati tena kr̥te ity etasmin viṣaye sañjñāyāṃ gamyamānāyām /~ 200 4, 3, 120| samarthād idam ity etasmin viṣaye yathāvihitaṃ pratyayo bhavati /~ 201 4, 3, 121| bhavati tasya+idam ity etasmn viṣaye /~aṇo 'pavādaḥ /~rathasya 202 4, 3, 122| bhavati tasya+idam ity etasmin viṣaye /~pūrvasya yato 'pavādaḥ /~ 203 4, 3, 123| bhavati tasya+idam ity etasmin viṣaye /~aṇo 'pavādaḥ /~patrād 204 4, 3, 124| bhavati tasya+idam ity asmin viṣaye /~aṇo 'pavādaḥ /~halasya 205 4, 3, 125| bhavati tasya+idam ity etasmin viṣaye, vaira-maithunikayoḥ pratyayārtha- 206 4, 3, 126| bhavati tasya+idam ity etasmin viṣaye aṇo 'pavādaḥ /~chaṃ tu pratvād 207 4, 3, 127| bhavati tasya+idam ity etasmin viṣaye /~pūrvasya vuño 'pavādaḥ /~ 208 4, 3, 128| bhavati tasya+idam ity etasmin viṣaye /~vuño 'pavādaḥ /~śākalena 209 4, 3, 129| bhavati tasya+idam ity etasmin viṣaye /~vuñaṇor apavādaḥ /~caraṇād 210 4, 3, 131| bhavati tasya+idam ity etasmin viṣaye /~gotra-pratyayāntā ete, 211 4, 3, 132| bhavati tasya+idam ity etasmin viṣaye /~gotra-vuño 'pavādaḥ, gotra- 212 4, 3, 133| tasya+idam ity etasmin viṣaye /~caranavuño 'pavādaḥ /~ 213 4, 3, 134| samarthād vikāraḥ ity etasmin viṣaye yathāvihitaṃ pratyayo bhavati /~ 214 4, 3, 143| vikārāvayavayor arthayor bhāṣāyāṃ viṣaye yathāyathaṃ pratyayeṣu prāpteṣu /~ 215 4, 3, 144| vikārāvayavayoḥ bhāṣāyāṃ viṣaye nityaṃ mayaṭ pratyayo bhavati /~ 216 4, 3, 145| ca avayavaḥ, tasya+idaṃ viṣaye vidhānam /~vikārāvayavayos 217 4, 3, 146| tasya vikāraḥ ity etasmin viṣaye /~aṇo 'pavādaḥ /~piṣṭamayaṃ 218 4, 3, 147| bhavati vikāre sañjñāyāṃ viṣaye /~mayaṭo 'pavādaḥ /~piṣṭakaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 219 4, 3, 150| dvyacaḥ prātipadikāt chandasi viṣaye mayaṭ pratyayo bhavati vikārāvayavayor 220 4, 3, 156| tasya vikāraḥ ity etasmin viṣaye /~aṇādīnām apavādaḥ /~saṅkhyā 221 4, 3, 168| tasya vikāraḥ ity etasmin viṣaye, tatsaṃniyogena ca kaṃsīya- 222 4, 4, 4 | hbavati saṃskr̥tam ity etasmin viṣaye /~ṭhako 'pavādaḥ /~kulatthaiḥ 223 4, 4, 13 | bhavati jīvati ity etasmin viṣaye /~ṭhako 'pavādaḥ /~vasnena 224 4, 4, 14 | ṭhaṃś ca, jīvati ity etasmin viṣaye /~āyudhena jīrvāta āyudhīyaḥ, 225 4, 4, 25 | bhavati saṃsr̥ṣṭe ity etasmin viṣaye /~ṭhako 'pavādaḥ /~maudga 226 4, 4, 31 | prayacchati garhyam ity etasmin viṣaye /~ṭhako 'pavādau /~kusidaṃ 227 4, 4, 44 | samavāyān samavaiti ity etasmin viṣaye /~ṭhako 'pavādaḥ /~pariṣadaṃ 228 4, 4, 46 | pratyayo bhavati sañjñāyāṃ viṣaye /~sañjñā-grahaṇam abhidheya- 229 4, 4, 48 | tasya dharmyam ity etasmin viṣaye /~ṭhako 'pavādaḥ /~mahisyāḥ 230 4, 4, 49 | tasya dharmyam ity etasmin viṣaye /~ṭhako 'pavādaḥ /~potur 231 4, 4, 52 | asya paṇyam ity etasmin viṣaye /~ṭhako 'pavādaḥ /~svare 232 4, 4, 53 | asya paṇyam ity etasmin viṣaye /~ṭhako 'pavādaḥ /~kiśarādayo 233 4, 4, 54 | asya paṇyam ity etasmin viṣaye /~ṭhako 'pavādaḥ /~pakṣe 234 4, 4, 56 | asya śilpam ity etasmin viṣaye /~pakṣe so 'pi bhavati /~ 235 4, 4, 59 | asya praharaṇam ity etasmin viṣaye /~ṭhako 'pavādaḥ /~śaktiḥ 236 4, 4, 62 | tad asya śīlam ity etasmin viṣaye /~ṭhako 'pavādaḥ /~chatraṃ 237 4, 4, 68 | dīyate niyuktam ity etasmin viṣaye /~ṭhako 'pavādaḥ /~pakṣe 238 4, 4, 70 | tatra niyuktaḥ ity etasmin viṣaye /~ṭhako 'pavādaḥ /~devāgāre 239 4, 4, 89 | iti nipātyate sañjñāyāṃ viṣaye /~sañjñā-grahaṇam abhidheyaniyama- 240 4, 4, 100| tatra sādhuḥ ity etasmin viṣaye /~yato 'pavādaḥ /~bhakte 241 4, 4, 101| tatra sādhuḥ ity etasmin viṣaye /~yato 'pavādaḥ /~pariṣadi 242 4, 4, 102| tatra sādhuḥ ity etasmin viṣaye /~yato 'pavādaḥ /~kathāyāṃ 243 4, 4, 103| tatra sādhuḥ ity etasmin viṣaye /~yato 'pavādaḥ /~guḍe sādhuḥ 244 4, 4, 104| tatra sādhuḥ ity etasmin viṣaye /~yato 'pavādaḥ /~pathi 245 4, 4, 105| tatra sādhuḥ ity etasmin viṣaye /~yato 'pavādaḥ /~svare 246 4, 4, 106| tatra sādhuḥ ity etasmin viṣaye chandasi /~yasya apavādaḥ /~ 247 4, 4, 110| etasminn arthe chandasi viṣaye yat pratyayo bhavati /~aṇādīnāṃ 248 4, 4, 112| tatra bhavaḥ ity etasmin viṣaye /~yato 'pavādaḥ vaiśantībhyaḥ 249 4, 4, 113| tatra bhavaḥ ity etasmin viṣaye /~yato 'pavādaḥ /~pakṣe 250 4, 4, 114| tatra bhavaḥ ity etasmin viṣaye /~yato 'pavādaḥ /~svare 251 4, 4, 115| tatra bhavaḥ ity etasmin viṣaye /~yato 'pavādaḥ /~tvamagne 252 4, 4, 116| tatra bhavaḥ ity etasmin viṣaye /~agre bhavam agryam /~kim 253 4, 4, 117| tatra bhavaḥ ity etasmin viṣaye /~agryam, agriyam, agrīyam /~ 254 4, 4, 128| vihitaḥ, tasminś chandasi viṣaye yat pratyayo bhavati māsatanvoḥ 255 4, 4, 142| pratyayo bhavati chandasi viṣaye svārthikaḥ /~sarvatātim /~ 256 4, 4, 144| bhāve cārthe chandasi viṣaye śivādibhyaḥ tātil pratyayo 257 5, 1, 3 | pratyayo bhavati sañjñāyāṃ viṣaye /~chasya apavādaḥ /~kambalyam 258 5, 1, 6 | tasmai hitam ity etasmin viṣaye /~chasya apavādaḥ /~dantyam /~ 259 5, 1, 7 | tasmai hitam ity etasmin viṣaye /~chasya apavādaḥ /~khalāya 260 5, 1, 8 | tasmai hitam ity etasmin viṣaye /~chasya apavādaḥ /~ [#469]~ 261 5, 1, 9 | tasmai hitam ity etasmin viṣaye /~chasya apavādaḥ /~ātmann 262 5, 1, 10 | tasmai hitam ity etasmin viṣaye /~chasya apavādaḥ /~sarvasmai 263 5, 1, 11 | tasmai hitam ity etasmin viṣaye /~chasya apavādaḥ /~māṇavāya 264 5, 1, 13 | prakr̥tau (*5,1.12) ity etasmin viṣaye /~chasya apavādaḥ /~chādiṣeyāṇi 265 5, 1, 14 | prakr̥tau (*5,1.12) ity etasmin viṣaye /~chasya apavādaḥ /~ārṣabhyo 266 5, 1, 15 | prakr̥tau (*5,1.12) ity etasmin viṣaye /~chasya apavādaḥ /~vārdhraṃ 267 5, 1, 24 | pratyayo bhavati asañjñāyāṃ viṣaye ārhīyeṣv artheṣu /~viṃśakaḥ /~ 268 5, 1, 40 | utpātau (*5,1.38) ity etasmin viṣaye /~dvyacaḥ iti nitye yati 269 5, 1, 41 | utpātau (*5,1.38) ity etasmin viṣaye /~ṭhako 'pavādau /~sarvabhūmer 270 5, 1, 42 | bhavataḥ īśvaraḥ ity etasmin viṣaye /~sarvabhūmeḥ īśvaraḥ sārvabhaumaḥ /~ 271 5, 1, 44 | saptamīsamarthābhyām viditaḥ ity etasmin viṣaye ṭhañ pratyayo bhavati /~ 272 5, 1, 46 | vāpaḥ (*5,1.45) ity etasmin viṣaye /~ṭhaño 'pavādaḥ /~nakāraḥ 273 5, 1, 60 | asya aprimāṇam ity asmin viṣaye varge 'bhidheye /~saṅkhyāyāḥ 274 5, 1, 61 | saptan śabdāc chandasi viṣaye 'ñ pratyayo bhavati varge ' 275 5, 1, 62 | catvariṃśac-chabdābhyāṃ sañjñāyāṃ viṣaye ḍaṇ pratyayo bhavati tad 276 5, 1, 62 | asya parimāṇam ity etasmin viṣaye brāhmaṇe 'bhidheye /~abhidheyasaptamī 277 5, 1, 67 | prātipadikamātrāc chandasi viṣaye tad arhati ity asminn arthe 278 5, 1, 69 | ca, tad arhati ity asmin viṣaye /~ṭhako 'pavādaḥ /~kaḍaṅkaram 279 5, 1, 71 | bhavataḥ tad arhati ity asmin viṣaye /~ṭhako 'pavādau /~yajñiyo 280 5, 1, 76 | nityaṃ gacchati ity asmin viṣaye /~panthānaṃ nityaṃ gacchati 281 5, 1, 77 | tr̥tīyāsamarthāt āhr̥tam ity etasmin viṣaye ṭhañ pratyayo bhavati /~ 282 5, 1, 91 | nivr̥ttādiṣv artheṣu chandasi viṣaye chanḥ pratyayo bhavati /~ 283 5, 1, 92 | vatsarāntāt prātipadikāc chandasi viṣaye /~nirvr̥ttādiṣv arthesu 284 5, 1, 100| bhavati sampādini ity etasmin viṣaye /~ṭhaño 'pavādaḥ /~karmaṇā 285 5, 1, 101| santāpādibhyaḥ prabhavati ity asmin viṣaye ṭhañ pratyayo bhavati /~ 286 5, 1, 102| tasmai prabhavati ity asmin viṣaye /~yogāya prabhavati yogyaḥ, 287 5, 1, 105| asya prāptam ity etasmin viṣaye /~r̥tuḥ prāpto 'sya ārtavaṃ 288 5, 1, 106| 106:~ r̥tu-śabdāc chandasi viṣaye ghas pratyayo bhavati tad 289 5, 1, 106| tad asya prāptam ity asmin visaye /~aṇo 'pavādaḥ /~ayaṃ te 290 5, 1, 107| tad asya prāptam ity asmin viṣaye /~kālaḥ prāpto 'sya kālyaḥ 291 5, 1, 110| asya prayojanam ity etasmin viṣaye yathāsaṅkhyam mantha-daṇḍayor 292 5, 1, 111| asya prayojanam ity asmin viṣaye ṭhaño 'pavādaḥ /~anupravacanaṃ 293 5, 1, 112| asya prayojanam ity etasmin viṣaye /~ṭhaño 'pavādaḥ /~chandaḥsamāpanaṃ 294 5, 1, 118| pratyayo bhavati chandasi viṣaye /~yadudvato nivato yāsi 295 5, 1, 123| tasya bhāvaḥ ity etasmin viṣaye /~śuklasya bhāvaḥ śauklyam, 296 5, 2, 23 | haiyaṅgavīnaṃ nipātyate sañjñāyāṃ viṣaye /~hyogodohasya hiyaṅgavādeśaḥ, 297 5, 2, 31 | pratyayā bhavanti sañjñāyāṃ viṣaye /~nāsikāyā natam avaṭīṭam, 298 5, 2, 46 | asminn adhikam ity etasmin viṣaye /~triṃśadadhikā asmiñ chate 299 5, 2, 50 | asaṅkhyādeḥ parasya ḍaṭaḥ chandasi viṣaye thaḍāgamo bhavati /~cakārāt 300 5, 2, 54 | bhavati tasya pūraṇe ity asmin viṣaye /~ḍaṭo 'pavādaḥ /~dvyoḥ 301 5, 2, 55 | bhavati tasya pūraṇe ity etad viṣaye /~ḍaṭo 'pavādaḥ /~tatsaṃniyogena 302 5, 2, 71 | kan pratyayāntau sañjñāyām viṣaye /~brāhmaṇako deśaḥ /~uṣṇikā 303 5, 2, 89 | ity etau śabdau chandasi viṣaye nipātyete, paryavasthātari 304 5, 2, 95 | asya asty asmin ity etasmin viṣaye /~rasavān /~rūpavān /~kimartham 305 5, 2, 110| pratyayo bhavati sañjñāyāṃ viṣaye matvarthe /~gāndīvaṃ dhanuḥ /~ 306 5, 2, 113| bhavati matvarthe sañjñāyāṃ viṣaye /~dantāvalaḥ sainyaḥ /~dantāvalo 307 5, 2, 114| nipātyante matvarthe sañjñāyāṃ viṣaye /~jyotiṣa upadhālopo naś 308 5, 2, 122| START JKv_5,2.122:~chandasi viṣaye bahulaṃ viniḥ pratyayo bhavati 309 5, 3, 13 | pratyayo bhavati chandasi visaye /~yathāprāptaṃ ca /~kva /~ 310 5, 3, 20 | pratyayau bhavataś chandasi viṣaye /~cakārād yathāprāptaṃ ca /~ 311 5, 3, 26 | cakārāt prakāravacane chandasi viṣaye /~hetau tāvat - kathā grāmaṃ 312 5, 3, 33 | śabdau nipātyete chandasi viṣaye astāterarthe /~cakārāt paścād 313 5, 3, 49 | pratyayo bhavati acchandasi viṣaye /~svarārtham vacanam /~pañcamaḥ /~ 314 5, 3, 50 | bhāge abhidheye acchandasi viṣaye ñaḥ pratyayo bhavati /~cakārād 315 5, 3, 59 | grahaṇam /~trantāc chandasi viṣaye ajadī pratyayau bhavataḥ /~ 316 5, 3, 93 | sambadyate /~kimo 'smin viṣaye ḍataram api icchanti kecit, 317 5, 3, 111| thālpratyayo bhavati chandasi viṣaye /~taṃ pratnathā pūrvathā 318 5, 4, 12 | pratyayo bhavati chandasi viṣaye /~cakārād āmu ca /~prataraṃ 319 5, 4, 14 | pratyayo bhavati striyāṃ viṣaye /~vyāvakrośī /~vyāvahāsī 320 5, 4, 41 | pratyayau bhavataḥ chandasi viṣaye /~rūpapo 'pavādau /~vr̥katiḥ /~ 321 5, 4, 52 | sarvam anuvartate /~asmin viṣaye vibhāṣa sātiḥ prayayo bhavati 322 5, 4, 94 | bhavati jātau sañjñāyān ca viṣaye /~upānasam iti jātiḥ /~mahānasam 323 5, 4, 103| pratyayo bhavati chandasi viṣaye /~hasticarme juhoti /~r̥ṣabhacarme ' 324 5, 4, 133| anḍādeśo vā bhavati sañjñāyāṃ viṣaye /~pūrveṇa nityaḥ praptaḥ 325 5, 4, 143| striyām anyapadārthe sañjñāyāṃ viṣaye dantaśabdasya datr̥ ity 326 5, 4, 152| pratyayo bhavati striyāṃ viṣaye /~bahavo daṇdinaḥ asyāṃ 327 5, 4, 155| JKv_5,4.155:~ sañjñāyāṃ viṣaye bahuvrīhau samāse kap pratyayo 328 5, 4, 158| r̥varnāntād bahuvrīheḥ chandasi viṣaye kap pratyayo na bhavti /~ 329 6, 1, 34 | havaḥ iti vartate /~chandasi viṣaye hvayater dhātor bahulaṃ 330 6, 1, 35 | cāyater dhātoḥ chandasi viṣaye bahulaṃ kī ity ayam ādeśo 331 6, 1, 37 | uttarapadād ilopaś ca chandasi viṣaye /~tisra r̥caḥ yasmin tat 332 6, 1, 37 | rayiśabdasya chandasi viṣaye matau parato bahulaṃ samprasāraṇaṃ 333 6, 1, 50 | ity eteṣaṃ dhātūnāṃ lyapi viṣaye, cakārād ecaśca viṣaye upadeśe 334 6, 1, 50 | lyapi viṣaye, cakārād ecaśca viṣaye upadeśe eva prāk pratyayotpatteḥ 335 6, 1, 51 | līyater dhatoḥ lyapi ca ecaśca viṣaye upadeśe eva alo 'ntyasya 336 6, 1, 52 | dhātoḥ ecaḥ sthāne chandasi viṣaye vibhāṣā ākāraḥ ādeśo bhavati /~ 337 6, 1, 60 | śiraḥśabdena samānārthaṃ chandasi viṣaye nipātyate, na punar ayam 338 6, 1, 70 | etasya bahulaṃ chandasi viṣaye lopo bhavati /~yā kṣetrā /~ 339 6, 1, 73 | chakāre parataḥ saṃhitāyāṃ viṣaye hrasvasya tugāgamo bhavati /~ 340 6, 1, 79 | gośabdasya yūtau parataḥ chandasi visaye vāntādeśo vaktavyaḥ /~ā 341 6, 1, 83 | pratyaye parataḥ chandasi viṣaye ayādeśaḥ nipātyate /~bhyyaṃ 342 6, 1, 106| 1.106:~ dīrghāt chandasi viṣaye jasi ca ici ca parato vā 343 6, 1, 117| uraḥśabdaḥ eṅantaḥ yajuṣi viṣaye ati rakr̥tyā bhavati /~uro 344 6, 1, 119| cākāre yaḥ pūrvaḥ sa yajusi viṣaye ati prakr̥tyā bhavati /~ 345 6, 1, 120| kavargadhakārapare parato yajusi viṣaye eṅ prakr̥tyā bhavati /~ayaṃ 346 6, 1, 121| nudātte akārādau parato yajuṣi viṣaye eṅ prakr̥tyā bhavati /~trī 347 6, 1, 126| parataḥ saṃhitāyāṃ chandasi viṣaye 'nunāsikādeśo bhavati, sa 348 6, 1, 132| sambaddhaḥ, tasya saṃhitāyāṃ viṣaye hali parato lopo bhavati /~ 349 6, 1, 141| pūrvaḥ bhavati hiṃsayāṃ viṣaye /~upaskīrṇaṃ haṃ te vr̥ṣala 350 6, 1, 142| catuṣpācchakuniṣu yadālekhanaṃ tasmin visaye sut kāt pūrvaḥ bhavati /~ 351 6, 1, 145| sevite asevite pramāne ca viṣaye /~goṣpado deśaḥ /~gāvaḥ 352 6, 1, 157| śabdarūpāṇi nipātyante sañjñāyāṃ viṣaye /~pāraskaro deśaḥ /~kāraskaro 353 6, 1, 170| udāttā bhavati chandasi viṣaye /~indro dadhīco asthabhiḥ /~ 354 6, 1, 178| 1.178:~ ṅyantāt chandasi viṣaye nāmudātto bhavati bahulam /~ 355 6, 1, 181| bhavati vibhāṣā bhaṣāyāṃ viṣaye /~pañcabhiḥ, pañcabhiḥ /~ 356 6, 1, 205| niṣṭhāntaṃ dvyac sañjñāyāṃ viṣaye ādyudāttaṃ bhavati sa ced 357 6, 1, 209| arpita iti śabdarūpe chandasi viṣaye vibhāṣā ādyudātte bhavataḥ /~ 358 6, 1, 221| bhavati striyāṃ sañjñāyāṃ viṣaye /~ahīvatī /~kr̥ṣīvatī /~ 359 6, 2, 77 | START JKv_6,2.77:~ sañjñāyāṃ viṣaye aṇante uttarapade akr̥ñaḥ 360 6, 2, 94 | START JKv_6,2.94:~sañjñāyāṃ viṣaye giri nikāya ity etayoḥ uttarapadayoḥ 361 6, 2, 106| viśvaśabdaḥ pūrvapadaṃ sañjñāyāṃ viṣaye 'ntodāttaṃ bhavati /~viśvadevaḥ /~ 362 6, 2, 108| bahuvrīhau samāse sañjñāyāṃ viṣaye pūrvapadam antodāttaṃ bhavati /~ 363 6, 2, 120| bahuvrīhau samāse chandasi viṣaye ādyudāttau bhavataḥ /~suvīraste /~ 364 6, 2, 129| tatpuruṣe samāse sañjñāyāṃ viṣaye ādyudāttani bhavanti /~dākṣikūlam /~ 365 6, 2, 146| JKv_6,2.146:~ sañjñāyāṃ viṣaye gatikārakopapadād ktāntam 366 6, 2, 148| ktaḥ iti ca /~sañjñāyāṃ viṣaye āśiṣi gamyamānāyāṃ kārakād 367 6, 2, 164| START JKv_6,2.164:~ chandasi viṣaye bahuvrīhau samāse saṅkhyāyāḥ 368 6, 2, 165| JKv_6,2.165:~ sañjñāyāṃ viṣaye bahuvrīhau samāse mitra 369 6, 2, 183| prāduttarapadam asvāṅgavāci sañjñāyāṃ viṣaye 'ntodāttaṃ bhavati /~prakoṣṭham /~ 370 6, 2, 199| START JKv_6,2.199:~ chandasi visaye parādiḥ udātto bhavati bahulam /~ 371 6, 3, 57 | udakaśabdasya sañjñāyāṃ viṣaye uda ity ayam ādeśo bhavati 372 6, 3, 68 | bhāṣyakārasya darśanam, atra viṣaye parityaktasvaliṅgaḥ śrīśabdo 373 6, 3, 78 | ādeśo bhavati sañjñāyāṃ viṣaye /~sāśvattham /~sapalāśam /~ 374 6, 3, 83 | sahaśabdo bhavati āśiṣi viṣaye agovatsahaleṣu /~svasti 375 6, 3, 84 | ayam ādeśo bhavati chandasi viṣaye mūrdhan prabhr̥ti udakam 376 6, 3, 96 | START JKv_6,3.96:~ chandasi viṣaye māda stha ity etayor uttarapadayoḥ 377 6, 3, 108| pathiśabde uttarapade chandasi viṣaye koḥ kavam kā ity etāv ādeśau 378 6, 3, 116| dīrgho bhavati saṃhitāyāṃ viṣaye /~nahi - upānat /~parīṇat /~ 379 6, 3, 117| dīrgho bhavati sajñāyāṃ viṣaye /~vane koṭarādīnām - koṭaravaṇam /~ 380 6, 3, 119| dīrgho bhavati sañjñāyām viṣaye /~udumbarāvatī /~maśakāvatī /~ 381 6, 3, 120| dīrgho bhavati sañjñāyāṃ viṣaye /~śarāvatī /~vaṃśāvatī /~ 382 6, 3, 126| START JKv_6,3.126:~ chandasi viṣaye 'ṣṭanaḥ uttarapade dīrgho 383 6, 3, 129| naraśabda uttarapade sañjñāyām viṣaye viśvasya dīrgho bhavati /~ 384 6, 3, 133| START JKv_6,3.133:~ r̥ci viṣaye tu nu gha makṣu taṅ ku tra 385 6, 4, 58 | etayor lyapi parataḥ chandasi viṣaye dīrgho bhavati /~dāntyanupūrvaṃ 386 6, 4, 73 | START JKv_6,4.73:~ chandasi viṣaye āḍāgamo dr̥śyate /~yatra 387 6, 4, 75 | START JKv_6,4.75:~ chandasi viṣaye māṅyoge 'pi bahulam aḍāṭau 388 6, 4, 76 | ire ity etasya chadasi viṣaye bahulaṃ re ity ayam ādeśo 389 6, 4, 86 | START JKv_6,4.86:~ chandasi viṣaye bhū sudhi ity etayoḥ ubhayathā 390 6, 4, 99 | pati ity etayoḥ chandasi viṣaye upadhāyā lopo bhavati ajādau 391 6, 4, 102| dhirādeśo havati chandasi viṣaye /~śrudhī havamindra /~śr̥ṇudhī 392 6, 4, 162| iṣṭhemeyassu parataḥ chandasi viṣaye /~rajiṣṭhamanu neṣi panthām /~ 393 6, 4, 175| etāni nipātyante chandasi viṣaye /~r̥tu vāstu ity etayoḥ 394 7, 1, 8 | START JKv_7,1.8:~ chandasi viṣaye bahulaṃ ruḍāgamo bhavati /~ 395 7, 1, 10 | START JKv_7,1.10:~ chandasi viṣaye bahulamaisādeśo bhavati /~ 396 7, 1, 26 | uttarayoḥ svamoḥ chandasi viṣaye adḍādeśo na bhavati /~mr̥tamitaramāṇḍamavāpadyata /~ 397 7, 1, 35 | tu hi ity etayoḥ āśiṣi viṣaye tātaṅ ādeśo bhavaty anyatarasyām /~ 398 7, 1, 38 | lyabapi bhavati chandasi viṣaye /~kr̥ṣṇaṃ vāso yajamānaṃ 399 7, 1, 39 | START JKv_7,1.39:~ chandasi viṣaye supāṃ sthāne su luk pūrvasavarṇa 400 7, 1, 40 | gr̥hyate /~tasya chandasi viṣaye maśādeśo bhavati /~vadhīṃ 401 7, 1, 41 | yastakāraḥ tasya chandasi viṣaye lopo bhavati /~devā aduhra /~ 402 7, 1, 42 | START JKv_7,1.42:~ chandasi viṣaye dhvamo dhvāt ity ayam ādeśo 403 7, 1, 43 | vakārasya ca yakāraḥ chandasi viṣaye /~yajadhvainaṃ priyam edhāḥ /~ 404 7, 1, 45 | tasya iti vartate /~chandasi viṣaye tasya sthāne tap tanap tana 405 7, 1, 46 | START JKv_7,1.46:~ chandasi viṣaye mas ity ayaṃ śabdaḥ ikārānto 406 7, 1, 47 | yagāgamo bhavati chandasi viṣaye /~dattvāya savitā dhiyaḥ /~ 407 7, 1, 48 | śabdo nipātyate chandasi viṣaye /~yajeḥ ktvāpratyayāntasya 408 7, 1, 49 | śabdā nipātyante chandasi visaye /~snātvī maladiva /~snātva 409 7, 1, 50 | asuk āgamo bhavati chandasi viṣaye /~brāhmaṇāsaḥ pitaraḥ somyāsaḥ /~ 410 7, 1, 56 | grāmaṇī ity etayoḥ chandasi viṣaye āmo nuḍāgamo bhavati /~śrīṇāmudāro 411 7, 1, 77 | dvivacane parataḥ chandasi viṣaye asthyādīnām īkārādeśo bhavati, 412 7, 1, 83 | numāgamo bhavati chandasi viṣaye /~īdr̥ṅ /~tādr̥g /~yādr̥g /~ 413 7, 1, 103| START JKv_7,1.103:~ chandasi viṣaye r̥̄kārāntasya dhātor aṅgasya 414 7, 2, 32 | aparihvr̥tāḥ iti nipātyate chandasi viṣaye /~hru ity etasya ādeśasya 415 7, 2, 33 | guṇaś ca nipātyate chandasi viṣaye, somaś ced bhavati /~mā 416 7, 2, 34 | amiti ity etāni chandasi viṣaye nipātyante /~tatra grasita 417 7, 2, 88 | dvivacane parato bhāṣāyāṃ viṣaye yuṣmadasmadoḥ ākārādeśo 418 7, 2, 92 | atyāvāsu /~tvāhādīnāṃ tu viṣaye paratvāt te eva bhavanti /~ 419 7, 2, 97 | 7,2.94) ity evamādīnāṃ viṣaye pūrvavipratiṣedhena te eveṣyante /~ 420 7, 3, 17 | kiti ca parataḥ, sañjñāyāṃ viṣaye śāṇe ca+uttarapade na bhavati /~ 421 7, 3, 95 | tatra sarveṣām eva chandasi viṣaye vidhir ayaṃ bhavati /~sārvadhātuke 422 7, 3, 97 | bhavati bahulaṃ chandasi viṣaye /~āpa eva+idaṃ salilaṃ sarvamāḥ /~ 423 7, 4, 8 | START JKv_7,4.8:~ chandasi viṣaye ṇau caṅi upadhāyā r̥varṇasya 424 7, 4, 35 | START JKv_7,4.35:~ chandasi viṣaye putravarjitasya avarṇāntasya 425 7, 4, 37 | etayoḥ kyaci parataḥ chandasi viṣaye ākārādeśo bhavati /~aśvāyanto 426 7, 4, 39 | parato lopo bhavati r̥ci viṣaye /~kavyantaḥ sumanasaḥ /~ 427 7, 4, 44 | ayam ādeśo bhavati chandasi viṣaye ktvāpratyaye parataḥ /~hitvā 428 7, 4, 45 | dhiṣīya ity etāni chandasi viṣaye nipātyante /~tatra sudhita 429 7, 4, 64 | 7,4.64:~ kr̥ṣeḥ chandasi viṣaye yaṅi parataḥ abhyāsasya 430 7, 4, 65 | etāni aṣṭādaśa chandasi viṣaye nipātyante /~dādharti dardharti 431 7, 4, 78 | START JKv_7,4.78:~ chandasi viṣaye abhyāsasya ślau bahulam 432 8, 1, 35 | ca iti vartate /~chandasi viṣaye hiyuktaṃ tiṅantaṃ sākāṅkṣaṃane 433 8, 1, 37 | anantaraṃ tiṅantaṃ pūjāyaṃ viṣaye nānudāttaṃ na bhavati, kiṃ 434 8, 1, 38 | upasargavyapetaṃ ca pūjāyāṃ viṣaye nānudāttaṃ na bhavati, kiṃ 435 8, 1, 39 | nānudāttaṃ bhavati pūjāyāṃ viṣaye /~tu - māṇavakastu bhuṅkte 436 8, 1, 40 | nānudāttaṃ bhavati pūjāyāṃ viṣaye /~aho devadattaḥ pacati 437 8, 1, 43 | bhavati /~anujñaiṣaṇāyāṃ viṣaye /~anujñāyā eṣaṇā prārthanā 438 8, 1, 64 | nānudāttā bhavati chandasi viṣaye /~aharvai devānāmāsīd rātrirasurāṇām /~ 439 8, 1, 65 | nānudāttā bhavati chandasi viṣaye /~prajāmekā jinvatyūrjamekā 440 8, 2, 3 | sādhyate /~na ity etāvadaniṣṭe viṣaye pūrvatra asiddhasya pratiṣedhārtham /~ 441 8, 2, 11 | START JKv_8,2.11:~ sañjñāyāṃ viṣaye matoḥ vaḥ ity ayam ādeśo 442 8, 2, 13 | udadhāvarthe, sañjñāyāṃ viṣaye ca /~udanvān nāma r̥ṣiḥ 443 8, 2, 15 | START JKv_8,2.15:~ chandasi viṣaye ivarṇāntād rephāntāc ca+ 444 8, 2, 16 | nuḍāgamo bhavati chandasi viṣaye /~akṣaṇvantaḥ karṇavantaḥ 445 8, 2, 17 | nuḍāgamo bhavati chandasi viṣaye /~supathintaraḥ /~dasyuhantamaḥ /~ 446 8, 2, 61 | gūrta ity etāni chandasi viṣaye nipātyante /~nasatta, niṣatta 447 8, 2, 70 | avas ity eteṣāṃ chandasi viṣaye ubhayathā bhavati, rurvā 448 8, 2, 71 | etasya mahāvyāhr̥teḥ chandasi viṣaye ubhayathā bhavati, rurvā 449 8, 2, 97 | vastuparīkṣaṇaṃ vicāraḥ, tasya viṣaye vicaryamāṇānāṃ vākyānāṃ 450 8, 2, 98 | START JKv_8,2.98:~ bhāṣāyāṃ viṣaye vicāryamāṇānāṃ pūrvam eva 451 8, 2, 108| yakāravakārādeśau bhavato 'ci saṃhitāyāṃ viṣaye /~saṃhitāyām ity etac cādhikr̥tam /~ 452 8, 3, 1 | sambuddhau parataḥ chandasi viṣaye /~matvantasya tāvat - indra 453 8, 3, 7 | suṭi parataḥ saṃhitāyāṃ viṣaye /~sam̐skartā /~sam̐skartum /~ 454 8, 3, 49 | START JKv_8,3.49:~ chandasi viṣaye visarjanīyasya vā sakārādeśoḥ 455 8, 3, 50 | sakārādeśo bhavati chandasi viṣaye /~kaḥ - viśvataskaḥ /~karat - 456 8, 3, 52 | sakārādeśaḥ bhavati chandasi visaye /~divaspātu /~rājñaspātu /~ 457 8, 3, 53 | ity eteṣu parataḥ chandasi viṣaye /~vācaspatiṃ viśvakarmāṇamūtaye /~ 458 8, 3, 54 | patyādiṣu parataḥ chandasi viṣaye /~ [#950]~ iḍāyaspatiḥ, 459 8, 3, 98 | agakārāt parasya sañjñāyāṃ viṣaye /~hariṣeṇaḥ /~vāriṣeṇaḥ /~ 460 8, 3, 102| START JKv_8,3.102:~ yajuṣi viṣaye yuṣmattattatakṣuḥṣu parata 461 8, 3, 103| etayoḥ sakārasya chandasi viṣaye mūrdhanyādeśo bhavati ekeṣāmācāryāṇāṃ 462 8, 3, 104| murdhanyādeśo bhavati chandasi viṣaye ekeṣāmācāryāṇāṃ matena /~ 463 8, 3, 105| mūrdhanyādeśo bhavati chandasi viṣaye /~abhī ṣu ṇaḥ sakhīnām /~ 464 8, 3, 117| sakārasya aḍvyavāye chandasi viṣaye mūrdahnyādeśo na bhavati 465 8, 4, 3 | ādeśo bhavati sañjñāyāṃ viṣaye /~druṇasaḥ /~vārghrīṇasaḥ /~ 466 8, 4, 4 | ṇakārādeśo bhavati sañjñāyāṃ viṣaye /~puragāvaṇam /~miśrakavaṇam /~ 467 8, 4, 26 | ṇakārādeśo bhavati chandasi viṣaye /~nr̥maṇāḥ /~pitr̥yāṇam /~ 468 8, 4, 27 | uruśabdāt ṣuśabdāc ca chandasi viṣaye /~dhātusthāt tāvat - agne