Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
siteh 3
sitena 4
siter 1
siti 18
sitibhasad 1
sitih 1
sitikakso 1
Frequency    [«  »]
18 padat
18 paribhasa
18 saptamisamarthat
18 siti
18 sthan
18 varnayanti
18 vayasi
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

siti

   Ps, chap., par.
1 1, 4, 16 | siti ca || PS_1,4.16 ||~ _____ 2 1, 4, 16 | tasyāyaṃ purastād apavādaḥ /~siti pratyaye parataḥ pūrvaṃ 3 3, 3, 19 | artham, ād-eca upadeśe 'śiti (*6,1.45) iti /~ita uttaraṃ 4 6, 1, 45 | ād eca upadeśe 'śiti || PS_6,1.45 ||~ _____START 5 6, 1, 45 | tasya akārādeśo bhavati, śiti tu pratyaye na bhavati /~ 6 6, 1, 127| śākalapratiṣedho vaktavyaḥ /~siti - ayaṃ te yonir r̥tviyaḥ /~ 7 7, 3, 75 | ṣṭhivu-klamy-ācamāṃ śiti || PS_7,3.75 ||~ _____START 8 7, 3, 75 | ity eteṣāṃ dīrgho bhavati śiti parataḥ /~ṣthīvati /~klamu - 9 7, 3, 76 | kramaḥ parasmaipadapare śiti parato dīrgho bhavati /~ 10 7, 3, 77 | iṣu gami yama ity eteṣāṃ śiti parataḥ chakārādeśo bhavati /~ 11 7, 3, 77 | ca pradhānam ajgrahaṇam śiti ity anena viśeṣyate iti 12 7, 3, 78 | sīda ity ete ādeśā bhavanti śiti parataḥ /~ - pibati /~ 13 7, 3, 79 | ity etayoḥ jādeśo bhavati śiti parataḥ /~jānāti /~jāyate /~ 14 7, 3, 80 | evam ādīnāṃ hrasvo bhavati śiti parataḥ /~pvādayaḥ kryādiṣu 15 7, 3, 81 | 7,3.81:~ mīnāter aṅgasya śiti pratyaye parato hrasvo bhavati 16 7, 3, 82 | aṅgasya iko guṇo bhavati śiti pratyaye parataḥ /~medyati, 17 7, 3, 82 | medyati, medyataḥ, medyanti /~śiti ity eva, midyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18 8, 2, 3 | dvirvacane satyupariṣṭad vikalpe siti garo galaḥ, galo garaḥ ity


IntraText® (V89) Copyright 1996-2007 EuloTech SRL