Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] pari 49 paribhanam 1 paribhapanam 1 paribhasa 18 paribhasadvayam 1 paribhasadvayasya 1 paribhasakam 1 | Frequency [« »] 18 nakaro 18 pacasi 18 padat 18 paribhasa 18 saptamisamarthat 18 siti 18 sthan | Jayaditya & Vamana Kasikavrtti IntraText - Concordances paribhasa |
Ps, chap., par.
1 1, 1, 3 | START JKv_1,1.3:~ paribhāṣā iyaṃ sthāni-niyama-arthā /~ 2 1, 1, 45 | sthāne-yogā (*1,1.49) /~paribhāśā iyaṃ yoga-niyama-arthā /~ 3 1, 2, 28 | START JKv_1,2.28:~ paribhāṣā iyaṃ sthāni-niyama-arthā 4 3, 1, 2 | adhikāro yoge yoge upatiṣṭhate, paribhāṣā vā /~paraś ca sa bhavati 5 3, 1, 3 | 1.3:~ ayam apy adhikāraḥ paribhāṣā vā /~ādy-udāttaś ca sa bhavati /~ 6 3, 1, 32 | bhavanti /~pratyaya-grahaṇa-paribhāṣā+eva pada-sañjñāyām antavacanena 7 4, 1, 15 | asti iti niranubandhaka-paribhāṣā na pravartate /~aṇ - kumbhakārī /~ 8 4, 1, 83 | veditavyam /~adhikāraḥ, paribhāṣā, cidhirvā iti triṣv api 9 4, 1, 85 | ḍhak kriyate /~liṅgaviśiṣṭa-paribhāṣā ca anityā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 10 6, 1, 158| START JKv_6,1.158:~ paribhāṣā+iyam svaravidhiviṣayā /~ 11 6, 1, 176| vyañjanam avidyamānavat ity eṣā paribhāṣā na aśrīyate nuḍgrahaṇāt, 12 6, 4, 22 | 737]~ kiṃ kāraṇam ? eṣā hi paribhāṣā ābhācchāstrīyā /~tasyāṃ 13 6, 4, 22 | samupasthāpanaṃ na asti iti paribhāṣa na pravartate /~vugyuṭāvuvaṅyaṇoḥ 14 6, 4, 132| etaj jñāpayati, bhavatyeṣā paribhāṣā asiddhaṃ bahiraṅgam antaraṅge 15 7, 1, 9 | animittaṃ tadvighātasya iti paribhāṣā iyam anityā, kaṣṭāya kramaṇe (* 16 7, 3, 91 | eva jñāpyate bhavaty eṣā paribhāṣā yasmin vidhis tadādāvalgrahaṇe 17 8, 2, 1 | vipratiṣedhe param ity eṣā ca paribhāṣā yena pūrveṇa lakṣaṇena saha 18 8, 2, 80 | anantyavikāre antyasadeśasya iti ca paribhāṣā na aśrīyate, teṣām ubhayor