Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] padasyalo 1 padasyambhavah 1 padasyante 1 padat 18 padatam 2 padati 1 padatih 2 | Frequency [« »] 18 lini 18 nakaro 18 pacasi 18 padat 18 paribhasa 18 saptamisamarthat 18 siti | Jayaditya & Vamana Kasikavrtti IntraText - Concordances padat |
Ps, chap., par.
1 1, 2, 37 | nudattaḥ /~maghavan iti padāt paramāmantritaṃ nihanyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2 1, 4, 14 | pradeśāḥ - padasya (*8,1.13), padāt (*8,1.17) ity evam ādayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3 6, 1, 146| pratiṣthāyām iti kim ? ā padāt āpadam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 8, 1, 17 | padāt || PS_8,1.17 ||~ _____START 5 8, 1, 17 | START JKv_8,1.17:~ padāt ity ayam adhikāraḥ prāk 6 8, 1, 17 | iti ūrdhvam anukramiṣyāmaḥ padāt ity evaṃ tad deditavyam /~ 7 8, 1, 17 | 8,1.19) /~āmantritasya padāt parasya anudāttādeśo bhavati 8 8, 1, 17 | iti /~pacasi devadatta /~padāt iti kim ? devadatta pacasi //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 8, 1, 19 | 19:~ āmantritasya padasya padāt parasya apadādau vartamānasya 10 8, 1, 20 | tau cānudāttau /~padasya, padāt, anudāttaṃ sarvamapādādau 11 8, 1, 26 | vidyamānapūrvāt prathamāntāt padāt uttarayoḥ yuṣmadasmadoḥ 12 8, 1, 27 | START JKv_8,1.27:~ tiṅantāt padāt parāṇi gotrādīni kutsane 13 8, 1, 28 | tiṅantaṃ padam atiṅantāt padāt param anudāttaṃ bhavati /~ 14 8, 1, 69 | START JKv_8,1.69:~ padāt iti nivr̥ttam /~sagatir 15 8, 1, 72 | yajñadatta ity atra āmantritasya padāt parasya iti nighāto na bhavati /~ 16 8, 3, 29 | JKv_8,3.29:~ ḍakārantāt padāt uttarasya sakārādeḥ padasya 17 8, 3, 30 | JKv_8,3.30:~ nakārāntāt padāt uttarasya sakārasya vā dhuḍāgamo 18 8, 3, 32 | hrasvāt paraḥ yo ṅam tadantāt padāt uttarasya acaḥ ṅamuḍāgamo