Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] pacantu 1 pacaprakuta 1 pacase 2 pacasi 18 pacasva 1 pacata 2 pacatabhrrjjata 1 | Frequency [« »] 18 kyan 18 lini 18 nakaro 18 pacasi 18 padat 18 paribhasa 18 saptamisamarthat | Jayaditya & Vamana Kasikavrtti IntraText - Concordances pacasi |
Ps, chap., par.
1 1, 4, 105| madhyama-puruṣo bhavati /~tvaṃ pacasi /~yuvāṃ pacathaḥ /~yūyaṃ 2 1, 4, 105| pacatha /~aprayujyamāne 'pi - pacasi /~pacathaḥ /~pacatha //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3 3, 4, 78 | pacati, pacataḥ, pacanti /~pacasi, pacathaḥ, pacatha /~pacāmi, 4 8, 1, 17 | anudāttādeśo bhavati iti /~pacasi devadatta /~padāt iti kim ? 5 8, 1, 17 | padāt iti kim ? devadatta pacasi //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 8, 1, 18 | āmantritasya ca (*7,1.19) iti /~pacasi devadatta /~apādādau iti 7 8, 1, 19 | sarvam anudāttaṃ bhavati /~pacasi devadatta /~pacasi yajñadatta /~ 8 8, 1, 19 | bhavati /~pacasi devadatta /~pacasi yajñadatta /~āmantritādyudāttatve 9 8, 1, 55 | nānudāttaṃ bhavati /~ām pacasi devadatta 3 /~ām bho devadatta 10 8, 1, 55 | bhavati /~āmaḥ iti kim ? śākaṃ pacasi devadatta 3 /~ekāntaram 11 8, 1, 72 | ṣaṣṭikāmantritādyudāttatvaṃ bhavati /~devadatta pacasi ity atra tiṅṅantiṅaḥ (*8, 12 8, 1, 72 | prayojanam /~yāvad devadatta pacasi ity atra api pūjāyāṃ nānantaram 13 8, 1, 72 | tiy etat, devadatta jātu pacasi ity atra api bhavati /~āho 14 8, 1, 72 | 1.49) iti, āho devadatta pacasi, utāho devadatta pacasi 15 8, 1, 72 | pacasi, utāho devadatta pacasi ity atra api bhavati /~āma 16 8, 1, 72 | ekāntaramāmantritamanantike (*8,1.55) iti, ām bho pacasi devadatta ity atra api bhavati /~ 17 8, 1, 72 | tu svakārye /~devadatta pacasi ity atra api hi āmantritādyudāttatvaṃ 18 8, 1, 73 | āmantrite iti kim ? devadatta pacasi /~samānādhikarane iti kim ?