Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] nakarena 4 ñakarena 3 nakariyati 1 nakaro 18 ñakaro 4 nakaropadho 1 nakarsam 1 | Frequency [« »] 18 kid 18 kyan 18 lini 18 nakaro 18 pacasi 18 padat 18 paribhasa | Jayaditya & Vamana Kasikavrtti IntraText - Concordances nakaro |
Ps, chap., par.
1 Ref | mātra-antaratamo rephasya ṇakāro na bhavati /~dvirvacane ' 2 1, 4, 57 | mākim /~nakim /~māṅ /~māṅo ṅakāro viśeṣaṇārthaḥ, māṅi luṅ (* 3 3, 1, 30 | dhātoḥ ṇiṅ pratyayo bhavati /~ṇakāro vr̥ddhy-arthaḥ /~ṅakāra 4 3, 1, 48 | kartavācini luṅi parataḥ /~ṅakāro guṇa-vr̥ddhi-pratiṣedha- 5 3, 2, 141| ukāra uccāraṇa-arthaḥ /~ṇakāro vr̥ddhy-arthaḥ /~śamī /~ 6 3, 3, 90 | dhātubhyo naṅ pratyayo bhavati /~ṅakāro guṇa-pratiṣedha-arthaḥ /~ 7 3, 4, 12 | etau pratyayu bhavataḥ /~ṇakāro vr̥ddhy-arthaḥ /~kakāro 8 3, 4, 82 | bhavanti /~lakāraḥ svarārthaḥ /~ṇakāro vr̥ddhy-arthaḥ /~papāca, 9 4, 1, 66 | bahmabandhūḥ /~vīrabandhūḥ /~ṅakāro noṅdhātvoḥ (*6,1.175) iti 10 5, 3, 115| bhavati /~ṭakāro ṅībartho, ṇakāro vr̥ddhyarthaḥ /~vārkeṇyaḥ, 11 6, 1, 3 | dakāro dvir ucyata eva, nakāro na dvir ucyate /~indram 12 7, 3, 54 | ñṇitpratyayo hanter viśeṣaṇam, nakāro hakārasya, nakāre 'nantarasya 13 8, 2, 50 | uttarasya niṣthatakārasya nakāro nipātyate, na ced vātādhikaraṇo 14 8, 2, 60 | uttarasya niṣṭhātakārasya nakāro nipātyate ādhamarṇyaviṣaye /~ 15 8, 3, 8 | ubhayathā r̥kṣu bhavati, rurvā nakāro vā /~tasmiṃstvā dadhāti, 16 8, 3, 31 | ṇatvapratiṣedhārthaṃ stoḥ ścunā ṇakāro na bhavati iti, tataḥ ścuḥ 17 8, 4, 11 | prātipadikasya uttarapadasya+eva sato nakāro bhavati /~tathā ca atra 18 8, 4, 32 | upasargasthān nimittāt uttarasya ṇakāro bhavati /~preṅkhaṇam /~preṅgkhaṇam /~