Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
lingesu 1
lingilinge 1
lingo 11
lini 18
linmatrasya 1
lino 4
linoh 2
Frequency    [«  »]
18 kat
18 kid
18 kyan
18 lini
18 nakaro
18 pacasi
18 padat
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

lini

   Ps, chap., par.
1 2, 4, 35 | veditavyam /~vakṣyati hano vadha liṅi (*2,4.42) -- vadhyāt /~ārdhadhātuke 2 2, 4, 42 | hano vadha liṅi || PS_2,4.42 ||~ _____START 3 2, 4, 42 | vadha ity ayam ādeśo bhavati liṅi parata ārdhadhātuke /~vadhyāt, 4 2, 4, 43 | luṅi vikalpo yathā syāl liṅi bhūt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5 3, 1, 42 | pavateḥ punāter ṇyantasya liṅi ām nipātyate, guṇābhāvaś 6 6, 1, 36 | āha - spardheḥ apapūrvasya liṅi āthāmi samprasaraṇam akāralopaś 7 6, 4, 62 | adhyāyiṣyate /~hano vadha liṅi (*2,4.42), luṅi ca (*2,4. 8 6, 4, 67 | er liṅi || PS_6,4.67 ||~ _____START 9 6, 4, 67 | ghumāsthāgāpājahātisāmaṅgānāṃ liṅi parataḥ ekārādeśo bhavati /~ 10 6, 4, 68 | ākārāntasya ekārādeśo bhavati liṅi parataḥ /~gleyāt, glāyāt /~ 11 6, 4, 120| cānaśi muk na kriyate /~liṅi-peciran /~paceran ity etasya 12 7, 2, 39 | na liṅi || PS_7,2.39 ||~ _____START 13 7, 2, 39 | 39:~ vr̥taḥ uttarasya iṭo liṅi dīrgho na bhavati /~vivariṣīṣṭa /~ 14 7, 2, 42 | START JKv_7,2.42:~ vr̥̄to liṅi sici ca ātmanepadapare 15 7, 4, 24 | aṅgasya upasargād uttarasya liṅi yakārādau kṅiti parato hrasvo 16 7, 4, 24 | samiyāt /~anviyāt /~āśiṣi liṅi akr̥tsārvadhātukayoḥ iti 17 7, 4, 28 | aṅgasya śayak ity etayoḥ liṅi ca yakārādau asārvadhātuke 18 7, 4, 53 | ivarṇādau - ādīdhitā /~āvevitā /~liṅi - ādīdhīta /~āvevīta /~yīvarṇayoḥ


IntraText® (V89) Copyright 1996-2007 EuloTech SRL