Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] kyackyanau 1 kyaco 1 kyacvyos 1 kyan 18 kyanatam 1 kyani 1 kyanip 1 | Frequency [« »] 18 karoteh 18 kat 18 kid 18 kyan 18 lini 18 nakaro 18 pacasi | Jayaditya & Vamana Kasikavrtti IntraText - Concordances kyan |
Ps, chap., par.
1 1, 4, 15 | 1,4.15:~ kye iti kyac - kyaṅ - kyaśāṃ sāmānya-grahanam /~ 2 1, 4, 15 | bhavati /~kyac - rājīyati /~kyaṅ - rājāyate /~kyaś - carmāyati, 3 3, 1, 11 | kartuḥ kyaṅ salopaś ca || PS_3,1.11 ||~ _____ 4 3, 1, 11 | subantād ācāre 'rthe vā kyaṅ-prattyayo bhavati, sakārasya 5 3, 1, 11 | anvācayaśiṣtaḥ salopaḥ, tadabhāve 'pi kyaṅ bhavaty eva /~śyena ivācarati 6 3, 1, 12 | cvyantebhyo bhuvi bhavaty arthe kyaṅ pratyayo bhavati, halantānāṃ 7 3, 1, 12 | tenoktārthatvāc cvyantebhyo na kyaṅ bhaviṣyati ? tatsādr̥śyapratipattyarthaṃ 8 3, 1, 12 | viṣayebhyo bhr̥śādibhyaḥ kyaṅ pratyayaḥ /~abhr̥śo bhr̥śo 9 3, 1, 13 | lohitādiṣu paṭhyante tebhyaḥ kyaṅ eva, aparipaṭhitebhyas tu 10 3, 1, 14 | START JKv_3,1.14:~ kyaṅ anuvartate, na kyaṣ /~kaṣṭa- 11 3, 1, 14 | caturthīsamarthāt kramaṇe 'rthe 'nārjave kyaṅ pratyayo bhavati /~kaṣṭāya 12 3, 1, 14 | pāpacikīrṣā, tasyāmetebhyaḥ kyaṅ pratyayo bhavati /~strāyate /~ 13 3, 1, 15 | yathākramaṃ varticaror arthayoḥ kyaṅ pratyayo bhavati /~romanthaṃ 14 3, 1, 16 | ca karmana udvamane 'rthe kyaṅ pratyayo bhavati /~bāṣpam 15 3, 1, 17 | etebhayaḥ karaṇe karoty arthe kyaṅ pratyayo bhavati /~śabdam 16 3, 1, 18 | vedanāyām arthe 'nubhave kyaṅ pratyayo bhavati, vedayituścet 17 3, 2, 170| JKv_3,2.170:~ kya iti kyac-kyaṅ-kyaṣāṃ sāmānyena grahaṇam /~ 18 6, 3, 36 | kyaṅ-māninoś ca || PS_6,3.36 ||~ _____