Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
kyackyanau 1
kyaco 1
kyacvyos 1
kyan 18
kyanatam 1
kyani 1
kyanip 1
Frequency    [«  »]
18 karoteh
18 kat
18 kid
18 kyan
18 lini
18 nakaro
18 pacasi
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

kyan

   Ps, chap., par.
1 1, 4, 15 | 1,4.15:~ kye iti kyac - kyaṅ - kyaśāṃ sāmānya-grahanam /~ 2 1, 4, 15 | bhavati /~kyac - rājīyati /~kyaṅ - rājāyate /~kyaś - carmāyati, 3 3, 1, 11 | kartuḥ kyaṅ salopaś ca || PS_3,1.11 ||~ _____ 4 3, 1, 11 | subantād ācāre 'rthe kyaṅ-prattyayo bhavati, sakārasya 5 3, 1, 11 | anvācayaśiṣtaḥ salopaḥ, tadabhāve 'pi kyaṅ bhavaty eva /~śyena ivācarati 6 3, 1, 12 | cvyantebhyo bhuvi bhavaty arthe kyaṅ pratyayo bhavati, halantānāṃ 7 3, 1, 12 | tenoktārthatvāc cvyantebhyo na kyaṅ bhaviṣyati ? tatsādr̥śyapratipattyarthaṃ 8 3, 1, 12 | viṣayebhyo bhr̥śādibhyaḥ kyaṅ pratyayaḥ /~abhr̥śo bhr̥śo 9 3, 1, 13 | lohitādiṣu paṭhyante tebhyaḥ kyaṅ eva, aparipaṭhitebhyas tu 10 3, 1, 14 | START JKv_3,1.14:~ kyaṅ anuvartate, na kyaṣ /~kaṣṭa- 11 3, 1, 14 | caturthīsamarthāt kramaṇe 'rthe 'nārjave kyaṅ pratyayo bhavati /~kaṣṭāya 12 3, 1, 14 | pāpacikīrṣā, tasyāmetebhyaḥ kyaṅ pratyayo bhavati /~strāyate /~ 13 3, 1, 15 | yathākramaṃ varticaror arthayoḥ kyaṅ pratyayo bhavati /~romanthaṃ 14 3, 1, 16 | ca karmana udvamane 'rthe kyaṅ pratyayo bhavati /~bāṣpam 15 3, 1, 17 | etebhayaḥ karaṇe karoty arthe kyaṅ pratyayo bhavati /~śabdam 16 3, 1, 18 | vedanāyām arthe 'nubhave kyaṅ pratyayo bhavati, vedayituścet 17 3, 2, 170| JKv_3,2.170:~ kya iti kyac-kyaṅ-kyaṣāṃ sāmānyena grahaṇam /~ 18 6, 3, 36 | kyaṅ-māninoś ca || PS_6,3.36 ||~ _____


IntraText® (V89) Copyright 1996-2007 EuloTech SRL