Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
khyunnadi 1
ki 10
kicca 1
kid 18
kidarbha 1
kidaunadikah 1
kidbhyah 1
Frequency    [«  »]
18 karam
18 karoteh
18 kat
18 kid
18 kyan
18 lini
18 nakaro
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

kid

   Ps, chap., par.
1 1, 2, 5 | paro liṭ pratyayaḥ apit kid bhavati /~bidhidatuḥ /~bibhiduḥ /~ 2 1, 2, 6 | etābhyāṃ paro liṭ pratyayaḥ kiḍ bhavati /~samīdhe dasyu 3 1, 2, 7 | etebhyaḥ paraḥ ktvā-pratyayaḥ kid bhavati /~na ktvā seṭ (* 4 1, 2, 9 | dhātoḥ paro jhal-ādiḥ san kid bhavati /~cicīṣati /~tuṣṭūṣati /~ 5 1, 2, 14 | hanter dhātoḥ paraḥ sic kid bhavati /~āhata, āhasātām, 6 1, 2, 15 | vartamānāt paraḥ sic pratyayaḥ kid bhavati ātmanepadeṣu parataḥ /~ 7 1, 2, 16 | paraḥ sic-pratyayao vibhāṣā kid bhavati ātmanepadeṣu parataḥ /~ 8 1, 2, 17 | kāraś ca antād eśaḥ sic ca kid bhavati ātmanepadeṣu parataḥ /~ 9 1, 2, 18 | ktvā pratyayaḥ seṇ na kid bhavati /~devitvā /~vartitvā /~ 10 1, 2, 18 | sudhīvani /~vasv-arthaṃ kid-atīdeśānni gr̥hītiḥ prayojanam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11 1, 2, 19 | niṣṭhā-pratyayaḥ seṇ na kid bhavati /~śayitah, śayitvān /~ 12 1, 2, 20 | titikṣāyām arthe niṣṭhā seṇ na kid bhavati /~titikṣā kṣamā /~ 13 1, 2, 21 | pratyayaḥ seḍ-anyatarasyāṃ na kid bhavati /~dyutitatmanena, 14 1, 2, 22 | pratyayaḥ itvā ca seṇ na kid bhavati /~pavitaḥ, pavitavān /~ 15 1, 2, 23 | ktvā pratyayaḥ seḍ va na kid bhavati /~grathitvā, granthitva /~ 16 1, 2, 24 | ktvā pratyayaḥ seḍ na kid bhvati /~vacitvā, vañcitva /~ 17 1, 2, 25 | kāśyapasya ācāryasya mate na kiḍ bhavati /~tr̥ṣitvā, trṣitvā /~ 18 3, 4, 104| kid āśisi || PS_3,4.104 ||~ _____


IntraText® (V89) Copyright 1996-2007 EuloTech SRL