Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] khyunnadi 1 ki 10 kicca 1 kid 18 kidarbha 1 kidaunadikah 1 kidbhyah 1 | Frequency [« »] 18 karam 18 karoteh 18 kat 18 kid 18 kyan 18 lini 18 nakaro | Jayaditya & Vamana Kasikavrtti IntraText - Concordances kid |
Ps, chap., par.
1 1, 2, 5 | paro liṭ pratyayaḥ apit kid bhavati /~bidhidatuḥ /~bibhiduḥ /~ 2 1, 2, 6 | etābhyāṃ paro liṭ pratyayaḥ kiḍ bhavati /~samīdhe dasyu 3 1, 2, 7 | etebhyaḥ paraḥ ktvā-pratyayaḥ kid bhavati /~na ktvā seṭ (* 4 1, 2, 9 | dhātoḥ paro jhal-ādiḥ san kid bhavati /~cicīṣati /~tuṣṭūṣati /~ 5 1, 2, 14 | hanter dhātoḥ paraḥ sic kid bhavati /~āhata, āhasātām, 6 1, 2, 15 | vartamānāt paraḥ sic pratyayaḥ kid bhavati ātmanepadeṣu parataḥ /~ 7 1, 2, 16 | paraḥ sic-pratyayao vibhāṣā kid bhavati ātmanepadeṣu parataḥ /~ 8 1, 2, 17 | kāraś ca antād eśaḥ sic ca kid bhavati ātmanepadeṣu parataḥ /~ 9 1, 2, 18 | ktvā pratyayaḥ seṇ na kid bhavati /~devitvā /~vartitvā /~ 10 1, 2, 18 | sudhīvani /~vasv-arthaṃ kid-atīdeśānni gr̥hītiḥ prayojanam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11 1, 2, 19 | niṣṭhā-pratyayaḥ seṇ na kid bhavati /~śayitah, śayitvān /~ 12 1, 2, 20 | titikṣāyām arthe niṣṭhā seṇ na kid bhavati /~titikṣā kṣamā /~ 13 1, 2, 21 | pratyayaḥ seḍ-anyatarasyāṃ na kid bhavati /~dyutitatmanena, 14 1, 2, 22 | pratyayaḥ itvā ca seṇ na kid bhavati /~pavitaḥ, pavitavān /~ 15 1, 2, 23 | ktvā pratyayaḥ seḍ va na kid bhavati /~grathitvā, granthitva /~ 16 1, 2, 24 | ktvā pratyayaḥ seḍ vā na kid bhvati /~vacitvā, vañcitva /~ 17 1, 2, 25 | kāśyapasya ācāryasya mate vā na kiḍ bhavati /~tr̥ṣitvā, trṣitvā /~ 18 3, 4, 104| kid āśisi || PS_3,4.104 ||~ _____