Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] kasyapena 1 kasyapinah 2 kasyapiyam 1 kat 18 kata 3 katac 4 katacchronivacane 1 | Frequency [« »] 18 jayate 18 karam 18 karoteh 18 kat 18 kid 18 kyan 18 lini | Jayaditya & Vamana Kasikavrtti IntraText - Concordances kat |
Ps, chap., par.
1 6, 1, 135| suṭ kāt pūrvaḥ || PS_6,1.135 ||~ _____ 2 6, 1, 135| vakṣyāmastatra suṭ iti , kāt pūrvaḥ iti ca+etad adhikr̥taṃ 3 6, 1, 135| saṃskartum /~saṃskartavyam /~kāt pūrvagrahaṇaṃ suṭo 'bhaktatvajñāpanārtham /~ 4 6, 1, 136| abhyāsavyavāye api suṭ kāt pūrvaḥ bhavati /~saṃskarot /~ 5 6, 1, 136| aḍabhyāsayoḥ tadvyavāye api suṭ kāt pūrvaḥ kriyate iti siddham 6 6, 1, 137| bhuṣaṇārthe karotau parataḥ suṭ kāt pūrvo bhavati /~saṃskartā /~ 7 6, 1, 138| karotau samparyupebhyaḥ kāt pūrvaḥ suḍāgamo bhavati /~ 8 6, 1, 139| dhātau parataḥ upāt suṭ kāt pūrvaḥ bhavati /~pratiyatne 9 6, 1, 140| dhātau lavanaviṣaye sut kat pūrvaḥ bhavati /~upaskāraṃ 10 6, 1, 141| ca uttarasmin kiratau suṭ kāt pūrvaḥ bhavati hiṃsayāṃ 11 6, 1, 142| yadālekhanaṃ tasmin visaye sut kāt pūrvaḥ bhavati /~apaskirate 12 6, 3, 101| koḥ kat tatpuruṣe 'ci || PS_6,3. 13 6, 3, 102| etayoś ca+uttarapadayoḥ koḥ kat ity ayam ādeśo bhavati /~ 14 6, 3, 103| uttarapade jātāv abhidheyāyāṃ koḥ kat ity ādeśo bhavati /~kattr̥ṇā 15 7, 1, 11 | gr̥hyate iti /~idamadasoḥ kāt iti noktam, viparīto 'pi 16 7, 1, 11 | sambhāvyeta idamadasor eva kāt iti /~tataś ca+iha na syāt, 17 7, 3, 44 | pratyayasthāt kāt pūrvasya ata id āpy asupaḥ || 18 7, 3, 44 | grahaṇam śakyate vijñātum /~kāt iti kim ? maṇḍanā /~ramaṇā /~