Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
kasyapena 1
kasyapinah 2
kasyapiyam 1
kat 18
kata 3
katac 4
katacchronivacane 1
Frequency    [«  »]
18 jayate
18 karam
18 karoteh
18 kat
18 kid
18 kyan
18 lini
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

kat

   Ps, chap., par.
1 6, 1, 135| suṭ kāt pūrvaḥ || PS_6,1.135 ||~ _____ 2 6, 1, 135| vakṣyāmastatra suṭ iti , kāt pūrvaḥ iti ca+etad adhikr̥taṃ 3 6, 1, 135| saṃskartum /~saṃskartavyam /~kāt pūrvagrahaṇaṃ suṭo 'bhaktatvajñāpanārtham /~ 4 6, 1, 136| abhyāsavyavāye api suṭ kāt pūrvaḥ bhavati /~saṃskarot /~ 5 6, 1, 136| aḍabhyāsayoḥ tadvyavāye api suṭ kāt pūrvaḥ kriyate iti siddham 6 6, 1, 137| bhuṣaṇārthe karotau parataḥ suṭ kāt pūrvo bhavati /~saṃskartā /~ 7 6, 1, 138| karotau samparyupebhyaḥ kāt pūrvaḥ suḍāgamo bhavati /~ 8 6, 1, 139| dhātau parataḥ upāt suṭ kāt pūrvaḥ bhavati /~pratiyatne 9 6, 1, 140| dhātau lavanaviṣaye sut kat pūrvaḥ bhavati /~upaskāraṃ 10 6, 1, 141| ca uttarasmin kiratau suṭ kāt pūrvaḥ bhavati hiṃsayāṃ 11 6, 1, 142| yadālekhanaṃ tasmin visaye sut kāt pūrvaḥ bhavati /~apaskirate 12 6, 3, 101| koḥ kat tatpuruṣe 'ci || PS_6,3. 13 6, 3, 102| etayoś ca+uttarapadayoḥ koḥ kat ity ayam ādeśo bhavati /~ 14 6, 3, 103| uttarapade jātāv abhidheyāyāṃ koḥ kat ity ādeśo bhavati /~kattr̥ṇā 15 7, 1, 11 | gr̥hyate iti /~idamadasoḥ kāt iti noktam, viparīto 'pi 16 7, 1, 11 | sambhāvyeta idamadasor eva kāt iti /~tataś ca+iha na syāt, 17 7, 3, 44 | pratyayasthāt kāt pūrvasya ata id āpy asupaḥ || 18 7, 3, 44 | grahaṇam śakyate vijñātum /~kāt iti kim ? maṇḍanā /~ramaṇā /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL