Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] karot 2 karotau 6 karotaubhusane 1 karoteh 18 karoter 11 karotes 3 karotestacchilye 1 | Frequency [« »] 18 ito 18 jayate 18 karam 18 karoteh 18 kat 18 kid 18 kyan | Jayaditya & Vamana Kasikavrtti IntraText - Concordances karoteh |
Ps, chap., par.
1 1, 1, 45 | yaṇ -- cakratuḥ /~cakruḥ /~karoteḥ atusi usi ca yaṇ-ādeśe kr̥te 2 1, 3, 32 | ity arthaḥ /~ṣaṣṭhīsuṭau karoteḥ pratiyatna eva vidhīyete /~ 3 1, 3, 33 | yam-ārambhaḥ /~adhipūrvāt karoteḥ prasahane vartamānāt ātmanepadaṃ 4 1, 3, 79 | anu parā ity evaṃ pūrvāt karoteḥ parasmaipadaṃ bhavati /~ 5 2, 3, 53 | guṇāntarādhānaṃ pratiyatnaḥ /~karoteḥ karmaṇi kārake śeṣatvena 6 3, 2, 20 | 3,2.20:~ karmaṇi upapade karoteḥ dhātoḥ ṭapratyayo bhavati 7 3, 2, 22 | śabde upapade karma-vācini karoteḥ ṭapratyayo bhavati bhr̥tau 8 3, 2, 23 | 23:~ śabdādiṣu upapadeṣu karoteḥ ṭapratyayo na bhavati /~ 9 3, 2, 44 | eteṣu karmasu upapadeṣu karoteḥ aṇ pratyayo bhavati, cakārāt 10 3, 2, 56 | upapadeṣu cvy-artheṣu acvyanteṣu karoteḥ dhātoḥ karaṇe kārake khyun 11 3, 4, 59 | ayathabhipreta-ākhyāne gamyamāne karoteḥ ktvā-ṇamulau bhavataḥ /~ 12 3, 4, 61 | pratyaye svāṅga-vācini upapade karoteḥ bhavateś ca dhātvoḥ ktvāṇamulau 13 6, 1, 154| punar atra māṅi upapade karoteḥ karaṇe 'cpratyayam api nipātayantik 14 6, 4, 108| nityaṃ karoteḥ || PS_6,4.108 ||~ _____ 15 6, 4, 108| START JKv_6,4.108:~ karoteḥ uttarasya ukārapratyayasya 16 6, 4, 109| yakārādauca pratyaye parataḥ karoteḥ uttarasya ukārapratyayasya 17 6, 4, 110| 110:~ukārapratyayāntasya karoteḥ akārasya sthāne ukāraḥ ādeśo 18 7, 4, 65 | āsaniṣyadat iti /~karikrat iti - karoteḥ yaṅlugantasya śatari cutvabhyāvaḥ,