Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] karal 1 karali 1 karalvadibhyah 1 karam 18 karama 1 karamani 2 karamanoh 1 | Frequency [« »] 18 is 18 ito 18 jayate 18 karam 18 karoteh 18 kat 18 kid | Jayaditya & Vamana Kasikavrtti IntraText - Concordances karam |
Ps, chap., par.
1 1, 1, 39 | sañjñaṃ bhavati /~svāduṅ-kāraṃ bhuṅkte /~sampannaṅ-kāraṃ 2 1, 1, 39 | kāraṃ bhuṅkte /~sampannaṅ-kāraṃ bhuṅkte /~lavaṇaṅ-kāraṃ 3 1, 1, 39 | kāraṃ bhuṅkte /~lavaṇaṅ-kāraṃ bhuṅkte /~ejantaḥ-vakṣe 4 1, 3, 36 | r̥ṇāder niryātanam -- madrāḥ karam vinayante /~niryātayanti 5 2, 2, 21 | uccaiḥkāram ācaṣṭe, uccaiḥ kāram /~amā+eva ity eva, paryaptivacaneṣv 6 3, 4, 6 | śakalāṅguṣṭhako 'karat /~ahaṃ tebhyo 'karaṃ namaḥ /~laṅ - agnim adya 7 3, 4, 26 | svādvīṃ kr̥tvā bhuṅkte svāduṅ-kāraṃ bhuṅkte /~vāsarūpeṇa ktvā 8 3, 4, 27 | anyathākāraṃ bhuṅkte /~evaṅ-kāraṃ bhuṅkte /~kathaṅ-kāraṃ bhuṅkte /~ 9 3, 4, 27 | evaṅ-kāraṃ bhuṅkte /~kathaṅ-kāraṃ bhuṅkte /~itthaṃ-kāraṃ bhuṅkte /~ 10 3, 4, 27 | kathaṅ-kāraṃ bhuṅkte /~itthaṃ-kāraṃ bhuṅkte /~sidhāprayogaḥ 11 3, 4, 59 | kr̥ṭyācakṣe, nīcaiḥ kr̥tvā, nīcaiḥ kāram /~uccair nāma priyam ākhyeyam /~ 12 3, 4, 59 | kr̥tyācakṣe, uccaiḥ kr̥tvā, uccaiḥ kāram /~nīcair nāmāpriyam ākhyeyam /~ 13 3, 4, 60 | tiryak-kr̥tvā gataḥ, tiryak-kāraṃ gataḥ /~samāpya gataḥ ity 14 3, 4, 61 | mukhataḥ kr̥tvā gataḥ, mukhataḥ-kāraṃ gataḥ /~mukhatobhūya tiṣṭhati, 15 3, 4, 61 | kr̥tvā gataḥ, pr̥ṣṭhataḥ kāraṃ gataḥ /~pr̥ṣṭhatobhūya gataḥ, 16 4, 1, 145| eva /~saptnī-śabdād apare 'kāram iva arthe nipātayanti /~ 17 6, 1, 156| nipātyate vrkṣaś ced bhavati /~kāraṃ karoti iti divāvibhāniśāprabhābhāskarānta 18 7, 4, 16 | śakalāṅguṣṭhako 'karat /~ahaṃ tebhyo 'karaṃ namaḥ /~asarat /~ārat /~