Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
jayasabdantasya 1
jayasabdasya 1
jayatam 1
jayate 18
jayateh 1
jayater 3
jayati 8
Frequency    [«  »]
18 ig
18 is
18 ito
18 jayate
18 karam
18 karoteh
18 kat
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

jayate

   Ps, chap., par.
1 1, 4, 30 | apādānañjñam bhavati /~śr̥ṅgāccharo jāyate /~gomayād vr̥ściko jāyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2 1, 4, 30 | jāyate /~gomayād vr̥ściko jāyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3 2, 1, 10 | vipāto 'nyathā pāte sati jāyate /~akṣeṇa+idaṃ na tathā vr̥ttaṃ 4 2, 3, 13 | sampadyate yavāgūḥ /~mūtrāya jāyate yavagūḥ /~utpātena jñāpyamāne 5 2, 3, 62 | kharveṇa pivati tasyai kharvo jāyate /~ dato dhāvate tasyai 6 3, 2, 101| saptamyām api dr̥śyate /~na jāyate iti ajaḥ /~dvirjātāḥ dvijāḥ /~ 7 3, 4, 68 | upasthānīyaḥ śiṣyeṇa guruḥ /~jāyate 'sau janyaḥ, janyamanena 8 5, 2, 68 | vartate /~yo guṇaiḥ sambaddho jāyate, yasya kiñcid api vaiguṇyaṃ 9 5, 3, 33 | nipātyete /~purā vyāghro jāyate paśca siṃhaḥ /~paścā siṃhaḥ /~ 10 5, 4, 50 | iti kim ? aśuklaḥ śuklo jāyate /~sampadyakrtari iti kim, 11 6, 1, 4 | tad arthād iha ṣaṣṭhyantaṃ jāyate /~tatra pratyāsatter asmin 12 6, 1, 195| apy ayaṃ svara iṣyate /~jāyate svayam eva /~sāyate svayam 13 6, 2, 6 | kr̥cchrayogi pratibandhi jāyate /~pratibandhi iti kim ? 14 6, 2, 188| dantasya+upari yo 'nyoḥ danto jāyate sa ucyate adhidantaḥ iti /~ 15 6, 4, 43 | ādeśo bhavati vibhāṣā /~jāyate, janyate /~jājāyate, jañjanyate /~ 16 7, 3, 79 | śiti parataḥ /~jānāti /~jāyate /~janer daivādikasya grahaṇam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 17 7, 3, 80 | 7,3.101) iti dīrghatvena jāyate iti sidhyati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18 7, 4, 60 | tatra ayam artho 'sya jāyate, abhyāsasya anāder halo


IntraText® (V89) Copyright 1996-2007 EuloTech SRL