Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] itkata 1 itnu 2 itnv 1 ito 18 itoh 1 itpakse 1 itpratisedhah 2 | Frequency [« »] 18 hasti 18 ig 18 is 18 ito 18 jayate 18 karam 18 karoteh | Jayaditya & Vamana Kasikavrtti IntraText - Concordances ito |
Ps, chap., par.
1 1, 1, 6 | raṇitā śvaḥ /~vr̥ddhir iṭo na saṃbhavati iti laghu- 2 1, 3, 4 | 78) /~kimo 't (*5,3.12), iṭo 't (*3,4.106) ity atra pratiṣedho 3 1, 3, 12 | niyamaḥ kriyate /~anudātta-ito ye dhatavo ṅitaś ca, tebhya 4 3, 3, 139| kāla-viṣayayoḥ atipattiḥ ito vākyād avagamyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5 3, 4, 78 | svara-arthaḥ /~iṭaṣṭakāraḥ iṭo 't (*3,4.106) iti viśeṣaṇa- 6 3, 4, 106| iṭo 't || PS_3,4.106 ||~ _____ 7 3, 4, 106| artha uccāryate /~āgamasya+iṭo grahaṇaṃ na bhavati, arthavad- 8 4, 1, 65 | ito manusya-jāteḥ || PS_4,1. 9 4, 1, 81 | pakṣe vidhīyate /~tena mukte ito manusyajāte (*4,1.65) iti 10 6, 3, 40 | svāṅgāc ca+ito 'mānini || PS_6,3.40 ||~ _____ 11 6, 3, 42 | sraughnadeśīyā /~svāṅgāc ca+ito 'mānini (*6,3.40) ity uktam, 12 6, 4, 62 | 7,2.37) iti prakr̥tasya iṭo dīrghatvam /~dr̥ś - darśiṣyate, 13 7, 1, 58 | satyāṃ goḥ pādānte (*7,1.57) ito 'ntagrahaṇam anuvartayitavyam, 14 7, 1, 86 | ito 't sarvanāmasthāne || PS_ 15 7, 2, 38 | uttarasya r̥̄kārāntebhyaś ca iṭo vā dīrgho bhavati /~varitā, 16 7, 2, 39 | 2.39:~ vr̥taḥ uttarasya iṭo liṅi dīrgho na bhavati /~ 17 7, 2, 40 | parasmaipadapare sici vr̥̄ta uttarasya iṭo dīrghaḥ na bhavati /~prāvāriṣṭām /~ 18 7, 4, 55 | sanīvantardha iti jñapeḥ r̥dheś ca iṭo vikaopaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~