Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
irsyita 1
irsyiyisati 1
irtsati 2
is 18
isa 13
isacchaya 1
isad 6
Frequency    [«  »]
18 ghu
18 hasti
18 ig
18 is
18 ito
18 jayate
18 karam
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

is

   Ps, chap., par.
1 Ref | vuoto> ~THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ~ 2 Ref | Unicode (UTF-8).~(This file is to be used with a UTF-8 3 1, 2, 26| vartate seṭ iti ca /~ ca ca /~ upadheyasya sa 4 5, 3, 3 | idam || PS_5,3.3 ||~ _____START 5 5, 3, 3 | 3.3:~ prāg diśaḥ /~idam ity ayam ādeśo bhavati prāg- 6 6, 3, 90| 90:~ idaṃ kim ity etayor īś ity etau yathāsaṅkhyam 7 6, 4, 97| is-man-tran-kviṣu ca || PS_ 8 6, 4, 97| START JKv_6,4.97:~ is man tran kvi ity eteṣu parataḥ 9 7, 3, 50| 6,4.148) iti lope kr̥te is-us-uk-tāntāt kaḥ (*7,3.51) 10 7, 3, 51| is-us-uk-tāntāt kaḥ || PS_7, 11 7, 3, 51| START JKv_7,3.51:~ is us ity evam antānām ugantānāṃ 12 7, 3, 51| ity ayam ādeśo bhavati /~is - sārpiṣkaḥ /~us - dhānuṣkaḥ /~ 13 7, 4, 54| labha-śaka-pata-padām aca is || PS_7,4.54 ||~ _____START 14 7, 4, 54| eteṣām aṅgānām acaḥ sthāne is ity ayam ādeśo bhavati /~ 15 7, 4, 54| sani rādho hiṃsāyām aca is vaktavyaḥ /~pratiritsati /~ 16 7, 4, 58| mīmādhurabhalabhaśakapatapadāmaca is, abhyāsalopaś ca, ity evam 17 8, 3, 44| is-usoḥ sāmarthye || PS_8,3. 18 8, 3, 44| ṣaḥ iti sambadhyate /~is us ity etayoḥ visarjanīyasya


IntraText® (V89) Copyright 1996-2007 EuloTech SRL