Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] irsyita 1 irsyiyisati 1 irtsati 2 is 18 isa 13 isacchaya 1 isad 6 | Frequency [« »] 18 ghu 18 hasti 18 ig 18 is 18 ito 18 jayate 18 karam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances is |
Ps, chap., par.
1 Ref | vuoto> ~THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ~ 2 Ref | Unicode (UTF-8).~(This file is to be used with a UTF-8 3 1, 2, 26| vartate seṭ iti ca /~uś ca iś ca vī /~vī upadheyasya sa 4 5, 3, 3 | idam iś || PS_5,3.3 ||~ _____START 5 5, 3, 3 | 3.3:~ prāg diśaḥ /~idam iś ity ayam ādeśo bhavati prāg- 6 6, 3, 90| 90:~ idaṃ kim ity etayor īś kī ity etau yathāsaṅkhyam 7 6, 4, 97| is-man-tran-kviṣu ca || PS_ 8 6, 4, 97| START JKv_6,4.97:~ is man tran kvi ity eteṣu parataḥ 9 7, 3, 50| 6,4.148) iti lope kr̥te is-us-uk-tāntāt kaḥ (*7,3.51) 10 7, 3, 51| is-us-uk-tāntāt kaḥ || PS_7, 11 7, 3, 51| START JKv_7,3.51:~ is us ity evam antānām ugantānāṃ 12 7, 3, 51| ity ayam ādeśo bhavati /~is - sārpiṣkaḥ /~us - dhānuṣkaḥ /~ 13 7, 4, 54| labha-śaka-pata-padām aca is || PS_7,4.54 ||~ _____START 14 7, 4, 54| eteṣām aṅgānām acaḥ sthāne is ity ayam ādeśo bhavati /~ 15 7, 4, 54| sani rādho hiṃsāyām aca is vaktavyaḥ /~pratiritsati /~ 16 7, 4, 58| mīmādhurabhalabhaśakapatapadāmaca is, abhyāsalopaś ca, ity evam 17 8, 3, 44| is-usoḥ sāmarthye || PS_8,3. 18 8, 3, 44| ṣaḥ iti sambadhyate /~is us ity etayoḥ visarjanīyasya