Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] idvrrddhau 2 idyam 1 idyati 1 ig 18 iganta 4 igantac 1 igantad 1 | Frequency [« »] 18 eko 18 ghu 18 hasti 18 ig 18 is 18 ito 18 jayate | Jayaditya & Vamana Kasikavrtti IntraText - Concordances ig |
Ps, chap., par.
1 Ref | 26) iti jhakāreṇa /~śala ig-upadhād aniṭaḥ kṣaḥ (*3, 2 Ref | liheḥ alikṣat iti śala ig-upadhād aniṭaḥ kṣaḥ (*3, 3 1, 1, 3 | midimr̥jipugantalaghaūpardhācchidr̥śikṣiprakṣudreṣvaṅgena ig viśeṣyate /~jusi sārvadhātuka- 4 1, 1, 45 | ig-yaṇaḥ samprasāraṇam || PS_ 5 1, 1, 45 | sañjñī, varṇaś ca iti /~ig-yaṇaḥ yo vākya-arthaḥ sthāny- 6 1, 1, 45 | sañjño bhavati, yaṇ-sthānika ig-varṇaḥ sa samprasāraṇa-sañjño 7 1, 1, 45 | maṅktā /~maṅktum //~eca ig-ghrasva-ādeśe (*1,1.48) /~ 8 1, 2, 10 | vartate /~san iti nivr̥ttam /~ig-antad ik-samīpād-dhalaḥ 9 2, 3, 52 | adhi-ig-artha-daya-īśām karmaṇi || 10 2, 3, 52 | śeṣe iti vartate /~adhi-ig-arthāḥ smarana-arthāḥ, daya 11 3, 1, 45 | śala ig-upadhād aniṭaḥ kṣaḥ || PS_ 12 3, 1, 45 | 1.45:~ śalanto yo dhātur ig-upadhas tasmāt parasya cleḥ 13 3, 1, 45 | abhaitsīt /~acchaitsīt /~ig-upadhāt iti kim ? adhākṣīt /~ 14 3, 1, 135| START JKv_3,1.135:~ ig-upadhebhyaḥ jānāteḥ prīṇāteḥ 15 5, 1, 131| ig-antāś ca laghu-pūrvāt || 16 6, 1, 13 | saṃprasāraṇaṃ bhavati /~yaṇaḥ sthāne ig bhavati ity arthaḥ /~kārīṣagandhīputraḥ /~ 17 6, 1, 150| viṣkiraḥ iti kirateḥ vipūrvasya ig-upadha-jñā-prī-kiraḥ kaḥ (* 18 7, 3, 86 | 853]~ upadhā ca atra ig eva gr̥hyate, tato bhinatti