Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] hastekrrtya 1 hastena 3 hastesu 1 hasti 18 hastibhyam 1 hasticarme 1 hastidaghnam 1 | Frequency [« »] 18 darsanam 18 eko 18 ghu 18 hasti 18 ig 18 is 18 ito | Jayaditya & Vamana Kasikavrtti IntraText - Concordances hasti |
Ps, chap., par.
1 1, 3, 67 | hastinaṃ hastipakāḥ, arohayate hastī svayam eva /~upasiñcanti 2 1, 3, 67 | hastipakāḥ, upasecayate hastī svayam eva /~paśyanti bhr̥tyā 3 1, 3, 67 | hastipakāḥ, ārohayamāṇo hastī sādhvārohati /~aṇau iti 4 1, 3, 67 | hastipakāḥ, ārohayamāṇo hastī bhītān secayati maūtreṇa /~ 5 1, 3, 67 | hastipakāḥ, ārohayamāṇo hastī sthalamārohayati manuṣyān /~ 6 2, 3, 62 | kr̥ṣṇo rātryai /~himavate hastī /~ṣaṣṭhyarthe caturthī vaktavyā /~ 7 3, 1, 121| gauḥ /~yugyo 'śvaḥ /~yugyo hastī /~yujeḥ kyap kutvaṃ ca nipātyate /~ 8 3, 2, 38 | upasaṅkhyānam /~mitaṅgamo hastī /~mitaṅgamā hastinī /~vihāyaso 9 3, 2, 46 | patiṃvarā kanyā /~śatruñjayo hastī /~yugandharaḥ parvataḥ /~ 10 3, 2, 53 | karmān na bhavati, cauraghāto hastī ? kr̥tya-lyuṭo bahulam (* 11 3, 2, 54 | śaktau hasti kapāṭayoḥ || PS_3,2.54 ||~ _____ 12 3, 2, 54 | 54:~ śaktau gamyamānāyāṃ hasti kapāṭayoḥ karmaṇor upapadayoḥ 13 3, 4, 21 | svapiti cakṣuḥ saṃmīlya hasti ity upasaṃkhyānam apūrvakālatvāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 14 4, 2, 47 | acitta-hasti-dhenoṣ ṭhak || PS_4,2.47 ||~ _____ 15 4, 2, 47 | 2.47:~ acitta-arthebhyo hasti-dhenu-śabdābhyāṃ ca ṭhak 16 4, 2, 129| āraṇyako manuṣyaḥ /~āraṇyako hastī /~vā gomayesu /~āraṇyāḥ, 17 5, 2, 133| abhidhīyate /~hasto 'sya asti iti hastī /~hastinau hastinaḥ /~jātau 18 5, 2, 135| deśe iti kim ? puskaravān hastī /~iniprakaraṇe balād bahūr