Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] ghruvamapaye 1 ghruvartho 1 ghsadisu 1 ghu 18 ghum 1 ghuma 1 ghumasthagapajahatisam 3 | Frequency [« »] 18 canpare 18 darsanam 18 eko 18 ghu 18 hasti 18 ig 18 is | Jayaditya & Vamana Kasikavrtti IntraText - Concordances ghu |
Ps, chap., par.
1 1, 1, 20| dvau dābdaipau varjayitvā ghu-sañjñakā bhavanti /~ḍudāñ - 2 1, 1, 20| śodhane - avadātaṃ mukham /~ghu-pradeśāḥ - ghu-mā-sthā-gā- 3 1, 1, 20| mukham /~ghu-pradeśāḥ - ghu-mā-sthā-gā-pā-jahāti-sāṃ 4 1, 1, 45| tamapau ghaḥ (*1,1.23), ghu-grahaṇeṣu gha-grahaneṣu 5 1, 2, 17| vartate /~tiṣṭhater dhātoḥ ghu-sañjñakānāṃ ca i-kāraś ca 6 1, 2, 17| upāsthiṣātām, upāsthiṣata /~ghu-sañjñakānam -- adita /~adhita /~ 7 2, 4, 50| ḍit (*1,2.1) iti ṅittvam, ghu-mā-sthā-gā-pā-jahāti-sāṃ 8 2, 4, 77| gāti-sthā-ghu-pā-bhūbhyaḥ sicaḥ parasmaipadeṣu || 9 2, 4, 77| anuvartate, na śluḥ /~gāti sthā ghu pā bhū ity etebhyaḥ /~parasya 10 3, 3, 92| vartate /~upasarge upapade ghu-sañjñakebhyaḥ dhātubhyaḥ 11 3, 3, 93| ity eva /~karmaṇy upapade ghu-sañjñakebhyo dhātubhyaḥ 12 6, 4, 66| ghu-mā-sthā-gā-pā-jahāti-sā 13 7, 4, 54| sani mī-mā-ghu-rabha-labha-śaka-pata-padām 14 7, 4, 54| sakārādau parataḥ mī mā ghu rabha labha śaka pata pada 15 7, 4, 54| mitsate /~apamitsate /~ghu - ditsati /~dhitsati /~rabha - 16 8, 4, 16| ner gada-nada-pata-pada-ghu-mā-syati-hanti-yāti-vāti- 17 8, 4, 17| bhavati gada nada pata pada ghu mā syāti hanti yāti vāti 18 8, 4, 17| praṇipadyate /~pariṇipadyate /~ghu - praṇidadāti /~pariṇidadāti /~