Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
ghruvamapaye 1
ghruvartho 1
ghsadisu 1
ghu 18
ghum 1
ghuma 1
ghumasthagapajahatisam 3
Frequency    [«  »]
18 canpare
18 darsanam
18 eko
18 ghu
18 hasti
18 ig
18 is
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

ghu

   Ps, chap., par.
1 1, 1, 20| dvau dābdaipau varjayitvā ghu-sañjñakā bhavanti /~ḍudāñ - 2 1, 1, 20| śodhane - avadātaṃ mukham /~ghu-pradeśāḥ - ghu--sthā-- 3 1, 1, 20| mukham /~ghu-pradeśāḥ - ghu--sthā---jahāti-sāṃ 4 1, 1, 45| tamapau ghaḥ (*1,1.23), ghu-grahaṇeṣu gha-grahaneṣu 5 1, 2, 17| vartate /~tiṣṭhater dhātoḥ ghu-sañjñakānāṃ ca i-kāraś ca 6 1, 2, 17| upāsthiṣātām, upāsthiṣata /~ghu-sañjñakānam -- adita /~adhita /~ 7 2, 4, 50| ḍit (*1,2.1) iti ṅittvam, ghu--sthā---jahāti-sāṃ 8 2, 4, 77| gāti-sthā-ghu--bhūbhyaḥ sicaḥ parasmaipadeṣu || 9 2, 4, 77| anuvartate, na śluḥ /~gāti sthā ghu bhū ity etebhyaḥ /~parasya 10 3, 3, 92| vartate /~upasarge upapade ghu-sañjñakebhyaḥ dhātubhyaḥ 11 3, 3, 93| ity eva /~karmaṇy upapade ghu-sañjñakebhyo dhātubhyaḥ 12 6, 4, 66| ghu--sthā---jahāti- 13 7, 4, 54| sani --ghu-rabha-labha-śaka-pata-padām 14 7, 4, 54| sakārādau parataḥ ghu rabha labha śaka pata pada 15 7, 4, 54| mitsate /~apamitsate /~ghu - ditsati /~dhitsati /~rabha - 16 8, 4, 16| ner gada-nada-pata-pada-ghu--syati-hanti-yāti-vāti- 17 8, 4, 17| bhavati gada nada pata pada ghu syāti hanti yāti vāti 18 8, 4, 17| praṇipadyate /~pariṇipadyate /~ghu - praṇidadāti /~pariṇidadāti /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL