Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
ekesamacaryanam 2
ekibhutam 1
ekikaranam 1
eko 18
ela 1
elayaty 1
eman 1
Frequency    [«  »]
18 al
18 canpare
18 darsanam
18 eko
18 ghu
18 hasti
18 ig
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

eko

   Ps, chap., par.
1 1, 2, 37 | catvāra udāttāḥ /~paścima eko 'nudāttaḥ /~hariva āgaccha 2 1, 2, 58 | nivr̥tam /~jātir nāma ayam eko 'rthaḥ /~tad-abhidhāne ekavacanam 3 1, 2, 58 | saṅkhyāprayoge pratiṣedho vaktavyaḥ /~eko brīhiḥ sampannaḥ subhikṣaṃ 4 4, 1, 93 | eko gotre || PS_4,1.93 ||~ _____ 5 4, 1, 100| gotrādaparo gotrapratyayo bhavati eko gotre (*4,1.93) iti vacanāt ? 6 4, 1, 162| gārgiḥ /~gotra-pradeśāḥ - eko gotre (*4,1.93) ity evam 7 5, 2, 47 | iṣyate /~iha na bhavati, eko bhāgo nimānamasya iti /~ 8 5, 4, 43 | māṣaśaḥ /~pādaśo dadāti /~eko 'rtha ucyate yena tad ekavacanam /~ 9 5, 4, 77 | ahanyahani ity arthaḥ /~eko 'vyavyībhāvaḥ sākalye - 10 6, 1, 1 | iti bahuvrīhinirdeśaḥ /~eko 'c yasya so 'yam ekāc ity 11 6, 1, 84 | avarṇāt ca parasya sthāne eko guṇo bhavati /~khaṭvendraḥ 12 6, 1, 87 | pūrvaparayoḥ avarṇācoḥ sthāne eko guṇa ādeśo bhavati /~tavedam /~ 13 6, 1, 158| anudāttāckam anudāttam /~kaḥ punar eko varjyate ? yasya asau svaro 14 6, 1, 187| kārṣṭām, hi kārṣṭām /~eko 'tra ādyudāttaḥ, aparo ' 15 6, 1, 187| lāviṣṭām, hi lāviṣṭām /~eko 'tra ādyudāttaḥ, aparo madyodāttaḥ /~ 16 8, 1, 65 | samarthābhyām iti kim ? eko devānupātiṣṭhat /~eka iti 17 8, 3, 12 | kim ? kān kān paśyati /~eko 'tra kutsāyām //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18 8, 4, 68 | START JKv_8,4.68:~ eko 'tra vivr̥taḥ, aparaḥ saṃvr̥taḥ /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL