Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
darsanah 5
darsanakriya 1
darsanal 1
darsanam 18
darsanarthah 1
darsanasabdah 1
darsanat 5
Frequency    [«  »]
18 adhikrrtam
18 al
18 canpare
18 darsanam
18 eko
18 ghu
18 hasti
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

darsanam

   Ps, chap., par.
1 1, 2, 55 | yoga-pramāṇe ca tad-abhāve 'darśanam syāt || PS_1,2.55 ||~ _____ 2 1, 2, 55 | yoga-pramāṇe hi tad-abhāve 'darśanaṃ syāt /~yadi pañcālādi-śabdo 3 1, 2, 55 | vācakaḥ syāt tatas tadabhāve 'darśanam aprayogaḥ syāt /~dr̥śyate 4 3, 2, 36 | nāma guptā yad aparihārya-darśanaṃ sūryam api na paśyanti iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5 3, 2, 124| vyavasthitā /~tatra yathā-darśanaṃ prayogā netavyāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 4, 1, 96 | bāhvādiprabhr̥tiṣu yeṣāṃ darśanaṃ gotrabhāve laukike tato ' 7 4, 2, 97 | gaireyam iti /~tad ubhayam api darśanaṃ pramāṇam /~nadī /~mahī /~ 8 6, 1, 58 | jñali iti kim ? sarjanam /~darśanam /~akiti iti kim ? sr̥ṣṭaḥ /~ 9 6, 3, 68 | tatra+idaṃ bhāṣyakārasya darśanam, atra viṣaye parityaktasvaliṅgaḥ 10 7, 2, 58 | padaśeṣakārasya punar idaṃ darśanam - gamyupalakṣaṇārthaṃ parasmaipadagrahaṇam, 11 8, 1, 25 | paśyārthāḥ darśanārthāḥ /~darśanaṃ jñānam, ālocanam, cakṣurvijñānam /~ 12 8, 1, 55 | pratiṣidyate /~apareṣāṃ darśanam, anantike ity anena yan 13 8, 1, 71 | bhavati, na anyena, iti darśanam, teṣām evaṃvidhe viṣayesamāsena 14 8, 2, 2 | sañjñāpravr̥ttiḥ ity etad darśanam /~ hi jaśśasorlugarthā 15 8, 2, 19 | prāpnoti /~tatra keṣāṃcid darśanaṃ bhavitavyam eva platyayate 16 8, 2, 80 | mutvena bhavitavyam iti darśanam teṣām atra na bhavitavyam, 17 8, 3, 79 | ḍhatvena iti /~apareṣāṃ darśanam, aṅgāt iti nivr̥ttam, iṇaḥ 18 8, 4, 20 | paryaṇiti iti bhavitavyam iti darśanam, teṣāṃ pūrvasūtre na artho '


IntraText® (V89) Copyright 1996-2007 EuloTech SRL