Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] cankramyate 1 cano 2 canoh 3 canpare 18 cantadesah 3 cantasya 1 cantodattah 1 | Frequency [« »] 18 acaryasya 18 adhikrrtam 18 al 18 canpare 18 darsanam 18 eko 18 ghu | Jayaditya & Vamana Kasikavrtti IntraText - Concordances canpare |
Ps, chap., par.
1 1, 4, 1 | ararakṣat, sanvallaghuni caṅpare 'naglope (*7,4.93) ity eṣa 2 2, 4, 51| ṇy-apekṣayā /~ṇau sanpare caṅpare ca parataḥ iṅo vibhāṣā gāṅ- 3 6, 1, 11| tathā ca sanvallaghuni caṅpare iti sanvadbhāvo vidhīyamāno 4 6, 1, 31| 30) iti vartate /~sanpare caṅpare ca ṇau parataḥ śvayater 5 6, 1, 32| 31) iti vartate /~sanpare caṅpare ca nau parato hvaḥ saṃprasāraṇaṃ 6 7, 4, 1 | aṅgasya iti vartate /~caṅpare ṇau yadaṅgam, tasya upadhāyā 7 7, 4, 58| adīdapat /~sanvallaghuni caṅpare 'naglope (*7,4.93) iti sanvadbhāvāt 8 7, 4, 93| sanval laghuni caṅpare 'nag lope || PS_7,4.93 ||~ _____ 9 7, 4, 93| parato yo 'bhyāsaḥ tasya caṅpare ṇau parataḥ sanīva kāryaṃ 10 7, 4, 93| sanyataḥ (*7,4.79) ity uktam, caṅpare 'pi tathā /~ [#880]~ acīkarat /~ 11 7, 4, 93| puyaṇjyapare (*7,4.80) ity uktam, caṅpare 'pi tathā /~apīpavat /~alīlavat /~ 12 7, 4, 93| vā (*7,4.81) ity uktam, caṅpare 'pi tathā /~asisravat, asusravat /~ 13 7, 4, 93| samratyādīnām atvam vidadhāti /~caṅpare iti kim ? ahaṃ papaca /~ 14 7, 4, 93| āśrīyate /~kiṃ kāraṇam ? caṅpare iti ṇijāter nimittatvena 15 7, 4, 94| laghoḥ abhyāsasya laghuni ṇau caṅpare anaglope /~acīkarat /~ajīharat /~ 16 7, 4, 95| at ity ayam ādeśo bhavati caṅpare ṇau parataḥ /~smr̥ - asasmarat /~ 17 7, 4, 96| at ity ayam ādeśo bhavati caṅpare ṇau parataḥ /~avaveṣṭat, 18 7, 4, 97| abhyāsasya īkārādeśo bhavati caṅpare ṇau parataḥ, cakārāt at