Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
akurutam 2
akurvan 1
akutsa 1
al 18
alabdha 1
alabdhah 1
alabhate 1
Frequency    [«  »]
18 abhipraya
18 acaryasya
18 adhikrrtam
18 al
18 canpare
18 darsanam
18 eko
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

al

   Ps, chap., par.
1 1, 1, 45 | ṅit ca ya ādeśaḥ so 'neka-al api alo 'ntyasya sthāne 2 1, 1, 45 | pratīpam /~samīpam //~aneka-al śit sarvasya (*1,1.55) /~ 3 1, 1, 45 | sarvasya (*1,1.55) /~aneka-al ya ādeśaḥ śit ca, sa sarvasya 4 1, 1, 45 | pasya //~sthānivad-ādeśo 'n-al-vidhau (*1,1.56) /~sthāny- 5 1, 1, 45 | vidhau (*1,1.57) /~pūrvaṇān al-vidhau sthānivad-bhāva uktaḥ /~ 6 1, 1, 45 | sthānivad-bhāva uktaḥ /~al-vidhy-artham-idam-ārabhyate /~ 7 1, 1, 45 | santi /~yani santi /~śna-sor al-lopaḥ kṅiti sārvadhātuke 8 1, 1, 45 | hitvadhitvaṣṭutvajaśtveṣu kr̥teṣu, śnasor al-lopaḥ kṅiti sārvadhātuke 9 1, 1, 45 | rūpam eva avatiṣṭhate /~āl-lopa-upadhālopa-ṇilopayaṇ- 10 1, 1, 45 | āy-āv-ādeśāḥ prayojanam /~āl-lopaḥ--papatuḥ /~papuḥ /~ 11 1, 1, 45 | vidhis tad-ādāv algrahaṇe /~al-grahaṇeṣu yasmin vidhistad 12 1, 2, 41 | apr̥kta eka-al pratyayaḥ || PS_1,2.41 ||~ _____ 13 1, 2, 41 | iyaṃ sañjñā bhavati eka-al yaḥ pratyayas tasya /~asahāya- 14 1, 2, 41 | ardhabhak /~pādabhāk /~eka-al iti kim ? darviḥ /~jāgr̥viḥ /~ 15 6, 4, 119| dhehi /~asteḥ - śna-sor al-lopaḥ (*6,4.111) /~ity akāralopaḥ, 16 6, 4, 134| al-lopo 'naḥ || PS_6,4.134 ||~ _____ 17 7, 1, 39 | pūrvasavarṇa ā āt śe ḍā ḍyā yāc āl ity ete ādeśāḥ bhavanti /~ 18 7, 1, 39 | sādhu iti sorluki prāpte /~āl - vasantā yajeta /~vasante


IntraText® (V89) Copyright 1996-2007 EuloTech SRL