Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
adhikrrta 1
adhikrrtah 1
adhikrrtaiva 1
adhikrrtam 18
adhikrrtasya 1
adhikrrtatvad 1
adhikrrto 6
Frequency    [«  »]
18 abhi
18 abhipraya
18 acaryasya
18 adhikrrtam
18 al
18 canpare
18 darsanam
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

adhikrrtam

   Ps, chap., par.
1 2, 1, 4 | iti supā iti ca trayam api adhikr̥taṃ veditavyam /~yad ita ūrdhvam 2 2, 4, 19 | napuṃsaka-liṅgo bhavati ity etad adhikr̥taṃ viditavyam, yad ita ūrdhvam 3 3, 3, 141| lr̥ṅ bhavati ity etad adhikr̥taṃ veditavyam /~vakṣyati, vibhāṣā 4 4, 1, 2 | prātipadikāt (*4,1.1) ity adhikr̥tam /~ṅy-āp-prātipadikāt svādayaḥ 5 6, 1, 1 | prathamasya iti ca tritayam adhikr̥taṃ veditavyam /~ita uttaraṃ 6 6, 1, 135| kāt pūrvaḥ iti ca+etad adhikr̥taṃ veditavyam /~vakṣyati - 7 6, 2, 64 | ādir udāttaḥ ity etad adhikr̥tam /~ita uttaraṃ yad vakṣyāmaḥ 8 6, 2, 92 | START JKv_6,2.92:~ antaḥ ity adhikr̥tam /~ita uttaraṃ yad vakṣyāmas 9 6, 2, 111| uttarapadādiḥ ity etad adhikr̥tam /~yad ita ūrdhvam anukramiṣyāma 10 6, 2, 137| madhyodāttāḥ /~prakr̥tyā ity etad adhikr̥tam antaḥ (*6,2.143) iti yāvad 11 6, 2, 162| 6,2.178) iti prāgetasmād adhikr̥tam veditavyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 12 6, 3, 1 | uttarapade iti ca etad adhikr̥tam veditavyam /~yad iti ūrdhvam 13 8, 1, 1 | sarvasya iti ca dve iti ca+etad adhikr̥taṃ veditavyam /~ita uttaraṃ 14 8, 1, 18 | apādādau iti ca etat trayam adhikr̥taṃ veditavyam ā pādaparisamāpteḥ /~ 15 8, 2, 82 | iti ca, etat trayam apy adhikr̥taṃ veditavyamāpādaparisamāpteḥ /~ 16 8, 3, 2 | anunāsiko bhavati ity etad adhikr̥taṃ veditavyam, yad ita ūrdhvam 17 8, 3, 55 | iti, mūrdhanyaḥ iti caitad adhikr̥tam veditavyam āpādaparisamāpteḥ /~ 18 8, 3, 57 | 8,3.57:~ iṇkoḥ ity etad adhikr̥taṃ veditavyam /~ita uttaraṃ


IntraText® (V89) Copyright 1996-2007 EuloTech SRL