Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] 16 88 160 19 161 19 162 18 163 15 164 20 165 17 | Frequency [« »] 19 vrrsala 19 yasmat 19 yukte 18 162 18 abhi 18 abhipraya 18 acaryasya | Jayaditya & Vamana Kasikavrtti IntraText - Concordances 162 |
Ps, chap., par.
1 2, 4, 32 | 162]~ 2 3, 2, 162| cchideḥ kurac || PS_3,2.162 ||~ _____START JKv_3,2. 3 3, 2, 162| START JKv_3,2.162:~ jñāna-arthasya videḥ grahaṇaṃ 4 3, 3, 162| loṭ ca || PS_3,3.162 ||~ _____START JKv_3,3. 5 3, 3, 162| START JKv_3,3.162:~ loṭ pratyayo bhavati dhātoḥ 6 4, 1, 93 | pautra-prabhr̥ti gotram (*4,1.162) /~tasman vivakṣite bhedena 7 4, 1, 162| pautraprabhr̥ti gotram || PS_4,1.162 ||~ _____START JKv_4,1. 8 4, 1, 162| START JKv_4,1.162:~ pautraprabhr̥ti yad apatyaṃ 9 4, 3, 162| māne vayaḥ || PS_4,3.162 ||~ _____START JKv_4,3. 10 4, 3, 162| START JKv_4,3.162:~ dra-śabdān māne vikāra- 11 6, 1, 158| vakṣyati - dhātoḥ (*6,1.162) antaḥ udātto bhavati /~ 12 6, 1, 162| dhātoḥ || PS_6,1.162 ||~ _____START JKv_6,1. 13 6, 1, 162| START JKv_6,1.162:~ antaḥ ity eva /~dhātor 14 6, 2, 119| suhiraṇyaḥ /~nañsubhyām (*6,2.162) ity asya ayam apavādaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 15 6, 2, 162| pūranayoḥ kriyāgaṇane || PS_6,2.162 ||~ _____START JKv_6,2. 16 6, 2, 162| START JKv_6,2.162:~ bahuvrīhau samāse idam 17 6, 4, 162| rjoś chandasi || PS_6,4.162 ||~ _____START JKv_6,4. 18 6, 4, 162| START JKv_6,4.162:~ r̥ju ity etasya r̥taḥ