Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
yathavihitam 69
yathavisayam 1
yathavrrddham 2
yathayatham 17
yathayogam 21
yathayogamadeso 1
yatheskartaramadhvare 1
Frequency    [«  »]
17 vrrksa
17 yajayet
17 yajña
17 yathayatham
16 171
16 adhi
16 adini
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

yathayatham

   Ps, chap., par.
1 2, 3, 35 | anuvartate /~sattva-śabdebhyo yathāyathaṃ vibhaktayo bhavanti /~dūraḥ 2 2, 4, 14 | START JKv_2,4.14:~ yathāyatham ekavad bhāve prāpte pratiṣedha 3 2, 4, 15 | dvandvo na+ekavad bhavati /~yathāyatham ekavad bhāvaḥ prāptaḥ pratiṣidhyate /~ 4 3, 1, 31 | viṣaye vikalpyate, tatra yathāyathaṃ pratyayā bhavanti /~guptiḥ /~ 5 3, 1, 85 | START JKv_3,1.85:~ yathāyathaṃ vikaraṇāḥ śabādayo vihitāḥ, 6 3, 3, 148| yājayet /~kriya-atipattau yathāyathaṃ lr̥ṅ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 7 3, 3, 149| anyāyyam etat /~kriyātipattau yathāyathaṃ lr̥ṅ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 8 3, 3, 150| āścaryam etat /~kriya-atipattau yathāyathaṃ lr̥ṅ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 3, 4, 6 | vartate /~tena anye 'pi lakārā yathāyathaṃ bhavanti /~luṅ - śakalāṅguṣṭhako ' 10 4, 1, 112| patye aṇ pratyayo bhavati /~yathāyatham iñādīnām apavādaḥ /~śaivaḥ /~ 11 4, 3, 143| arthayor bhāṣāyāṃ viṣaye yathāyathaṃ pratyayeṣu prāpteṣu /~aśmamayam, 12 5, 1, 48 | 47) ity etasminn arthe /~yathāyathaṃ ṭhakṭiṭhanor apavādaḥ /~ 13 5, 2, 93 | ātmanā viṣayebhyo dattaṃ yathāyathaṃ grahaṇāya /~itikaraṇaḥ prakārārthaḥ /~ 14 8, 1, 14 | yathāsve yathāyatham || PS_8,1.14 ||~ _____START 15 8, 1, 14 | tattad, yathāsvam, tasmin yathāyatham iti nipātyate /~yathāśabdasya 16 8, 1, 14 | jñātāḥ sarve padārthāḥ yathāyatham /~yathāsvabhāvam ity arthaḥ /~ 17 8, 1, 14 | ity arthaḥ /~sarveṣāṃ tu yathāyathaṃ yathātmīyam ity arthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL