Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
yajikam 1
yajim 2
yajivapyos 1
yajña 17
yajñada3tta 1
yajñadatta 5
yajñadatta3 3
Frequency    [«  »]
17 vivaksayam
17 vrrksa
17 yajayet
17 yajña
17 yathayatham
16 171
16 adhi
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

yajña

   Ps, chap., par.
1 1, 2, 34 | yajña-karmaṇy-ajapa-nyūṅkha-sāmasu || 2 1, 2, 34 | mantrāḥ paṭhyante /~teṣāṃ yajña-kriyāyām api tatha-iva prayoge 3 1, 2, 34 | nyūṅkha-sāmāni varjayitvā /~yajña-karmaṇi mantrāṇām aikaśrutyaṃ 4 1, 2, 34 | apāṃ retaṃsi jinvato3m /~yajña-karmaṇi iti kim ? sampāṭhe 5 1, 2, 35 | START JKv_1,2.35:~ yajña-karmaṇi iti vartate /~yajña- 6 1, 2, 35 | yajña-karmaṇi iti vartate /~yajña-karmaṇi vaṣaṭkāraḥ uccaistarāṃ 7 1, 2, 36 | prakr̥te vibhāṣā-grahanaṃ yajña-karmaṇi ity asya nivr̥tty- 8 1, 2, 37 | subrahmaṇyā nāma nigadas tatra yajña-karmaṇi iti vibhāṣā chandasi (* 9 3, 3, 31 | START JKv_3,3.31:~ yajña-viṣaye prayoge sampūrvāt 10 3, 3, 32 | pratyayo bhavati na ced yajña-viṣayaḥ prayogo bhavati /~ 11 4, 1, 154| vr̥ṣa /~lomakā /~udanya /~yajña //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 12 4, 2, 60 | punarukta /~nirukta /~yajña /~carcā /~dharma /~krametara /~ 13 4, 3, 68 | kratubhyaḥ ity eva siddhe yajña-grahaṇam asomayāgebhyo ' 14 5, 1, 71 | yajña-rtvigbhyāṃ gha-khañau || 15 5, 1, 71 | START JKv_5,1.71:~ yajña-śabdād r̥tvik-śabdāc ca 16 5, 1, 71 | ārtvijīno brāhmaṇaḥ /~yajña-rtvigbhyāṃ tatkarmārhati 17 5, 1, 95 | ekāhadvādaśāhaprabhr̥taya eva yajñā gr̥hyeran /~prāgvateḥ saṅkhyāpūrvapadānāṃ


IntraText® (V89) Copyright 1996-2007 EuloTech SRL