Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vivaksarthah 8
vivaksartho 2
vivaksatatvat 1
vivaksayam 17
vivaksita 2
vivaksitah 5
vivaksitam 9
Frequency    [«  »]
17 vacini
17 varnah
17 visesyate
17 vivaksayam
17 vrrksa
17 yajayet
17 yajña
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

vivaksayam

   Ps, chap., par.
1 1, 3, 80 | kartr-abhiprāya-kriyāphala-vivakṣāyām ātmanepade prāpte parasmaipadaṃ 2 1, 3, 81 | kartr-abhiprāya-kriyāphala-vivakṣāyām ātmanepade prāpte parasmaipadaṃ 3 1, 3, 86 | kartr-abhiprāya-triyāphala-vivakṣāyām ātmanepade prāpte parasmaipadaṃ 4 1, 3, 87 | kartr-abhiprāya-kriyāphala-vivakśāyām ātmanepada-apavādḥ parasmaipadaṃ 5 1, 3, 88 | kartr-abhiprāya-kriyāphala-vivakṣāyām ātmanepadāpavādaḥ parasmaipadaṃ 6 1, 3, 89 | kartrabhipraya-kriyāphala-vivakṣāyām ātmanepada-apavādaḥ parasmaipadaṃ 7 2, 4, 6 | vidhīyate, na niyata-dravya-vivakṣāyām - iha kuṇḍe badarāmalakāni 8 2, 4, 35 | parasaptamī /~tena ārdhadhātuka-vivakṣāyām ādeśeṣu kr̥teṣu paścād yathā- 9 2, 4, 53 | kartr-abhiprāya-kriyā-phala-vivakṣāyām ātmanepadaṃ bhavati /~ūce /~ 10 3, 1, 31 | ārdhadhātuka-viṣaye ārdhadhātuka-vivakṣāyām āyādayaḥ pratyayā bhavanti /~ 11 3, 3, 131| grahaṇaṃ kim ? viprakarṣa-vivakṣāyāṃ bhūt, parudagacchat pāṭaliputram /~ 12 3, 3, 143| nimittam asti iti bhūta-vivakṣāyāṃ kriya-atipattau lr̥ṅ /~ 13 3, 3, 143| atipattau lr̥ṅ /~bhaviṣyad vivakṣāyāṃ sarvatra nityena+eva lr̥ṅā 14 3, 3, 145| yājayet, yājayiṣyati /~bhūta-vivakṣāyāṃ tu kriya-atipattau lr̥ṅ 15 4, 1, 19 | kauravī senā ? tasya+idaṃ vivakṣāyām aṇi kr̥te bhaviṣyati /~kauravya- 16 4, 1, 161| na lug bhavati /~apatya-vivakṣāyāṃ tu aṇaiva bhavitavyam /~ 17 5, 2, 94 | tiśāyane /~saṃsarge 'sti vivakṣāyāṃ bhavanti matubādayaḥ //~ [#


IntraText® (V89) Copyright 1996-2007 EuloTech SRL